Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 16
________________ श्री प्रव्रज्याविधाने ॥ १० ॥ तस्माद्वतेष्वथ च भूरिषु सूरिषु श्रीचन्द्रप्रभः प्रभुरभूद् गुणरत्नभूमिः । जिह्वाङ्कुशीभिरनिशं कविभिः खनद्भिः प्राप्तानि तानि न यतः परिनिष्ठितानि ||२४|| पट्टे तस्य धनेश्वरः प्रभुरभूच्चारित्रलक्ष्मीपुष्पा (सुमा) कल्पोऽनल्पविकल्परम्यविहृतिः शुद्धाहृतिः प्राच्यवत् । श्रीमत्पापुल (भूमि) वित्त समयूपुर्यां तु देवी ( व्याः पुरो, ) देवीभृतगुरुप्रदत्तमिव यो मन्त्रं फलाढ्यं व्यधात् ॥ २५ ॥ तेनोहितं । पतनतो विरता प्रबोधं, वक्ति स्वयं हि समयूपुरपट्टदेवी । किं ब्रूमहे मनुजबोधविधौ वयं तु, श्रीमद्धनेश्वर गुरोर्गरिमाणमस्य ||२६|| शिष्यास्तस्याथ चश्वारस्तत्त्वारब्धसुचेतसः । श्रीवीर १ शान्ति २ देवेन्द्र ३३ देवपूर्वाख्यसूरयः ४ ।। २७ ।। श्री शान्तिसूरिर्निजशान्तवाक्यामृतेन तत्कालजनानपुष्यत् । वंशेषु तेषां सुमनस्त्वमद्याप्यस्तीति चित्रं हदि कस्य न स्यात् १ ॥ २८ ॥ ज्ञानेन रूपेण च देवभद्रस्ततो गणाधीश्वरदेवभद्रः । श्रुतामृतं पतिमनन्तमन्तःसभं शुभं यः शुभमुज्जगार ।। २९ ।। हस्ते पुस्तकमस्ति शस्तमुदयत्पद्मश्च धर्म्मध्वजः, कीत्तिर्घोषवती सदापि विशदा यस्याक्षमाला प्रभोः । देवानन्दगुरुर्जयत्ययमितः पुंरूपभृद्भारती, शब्दानामनुशासनं तदुदितं न्यायेन सारस्वतम् ॥ ३० ॥ शिष्यास्तस्याभूवन्नाद्यो रत्नप्रभाभिषः सूरिः । परमानन्दः सूरिः सूरिः कनकप्रभस्तदनु ॥ ३१ ॥ अतुल्यशल्यत्रयवत् त्रयस्ते, चारित्रभूभर्तृकरे विरेजुः । विराधनागौरवदण्डशल्यत्रिकाणि भेत्तुं समकालमेव ॥ ३२ ॥ आद्यस्तु विद्यमानेषु, श्रीदेवानंदसूरिषु । जगाम सदां धाम, तद्बोधनचिकीरिव ॥ ३३ ॥ भूयौदार्यविशेषतोऽपि परमानंद प्रदानोद्यतः, सूरिनैष्ठिकशेखरः स परमान्नदः प्रभुः प्राणिनाम् । यस्य श्रीजयसिंहसूरिरजनि ख्यातो विनेयाग्रणीः, सिद्धान्तार्थविचारसारसरणिः सर्वोपकारक्षमः || ३४ ॥ वन्दे श्रीकनकप्रभस्य समतां यन्नामवर्णत्रयी, पौरस्त्या विपरीतवाद्यपि निजं रूपं न मुंचत्यलम् । किं चोपश्रुतिनिःश्रितोऽप्यरतिदः कार्ये शुभे सर्वदा, मध्यस्थत्वमुपा प्रस्तावना ॥ १० ॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 278