Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्री
प्रस्तावना
प्रव्रज्याविधाने
-%AA
RESPESA-%
॥४
॥
%E0
भत्तविरई, उग्गमुप्पायणेसणाविसुद्धपिण्डगहणं, संजोयणाइपञ्चदोसरहियमियकालभोयणं, पञ्चसमियत्तणं तिगुत्तया, ईरियासमि| याइभावणाओ, अणसणपायच्छित्तविणयाइसबाहिरम्भिन्तरतवोविहाण, मासाइया य अणेगाओ पडिमाओ, विचित्ता य दवादओ अभिग्गहा, अण्हाणं भूमिसयणिज्ज केसलोओ निप्पडिकम्मसरीरया. सब्वकालमेव गुरूण निद्देसकरणं,खुहापिवासाइप
रिसहाहियासणं दिव्वाइउवसग्गविजओ लद्धावलद्धवित्तिया, किं बहुणा?-अच्चन्तदुब्बहमहापुरिसबूढअट्ठारससीलङ्गसहस्सभर४ वहणमविस्सामति । ता तरियव्यो खलु अयं बाहाहिं महासमुद्दो, भक्खियब्बो निरासाय एव वालुगाकवलो, परिसकियव्वं
निसियकरवालधाराए, पायव्वा सुहुयहुयवहजालावली, भरियम्वो सुहमपवणकोत्थलो, गन्तव्वं गंगापवाहपडिसोएणं, तोलियन्वो " तुलाए मन्दरगिरी, जेयव्वमेगागिणा चाउरङ्गवलं, विधेयव्वा विवरीयभमन्तट्ठचक्कोवरि घिउल्लिया, गहियव्वा अगाहियपुवा तिहुयणजयपडागा । एओवमं दुक्करं समणत्तणंति ॥
अत एव समरादित्यस्य संक्षेपकाः पूज्यपादाः श्रीप्रद्युम्नसूरयः समरादित्यसंक्षेपेऽप्येवमेवाहः प्रव्रज्याविधानक्रम, तथा| च तद्न्थ :
श्राद्धयुक्तमिव किं तु, श्रामण्यमतिदुष्करम् ॥ १८१ ॥ सर्वत्र समता कार्या, धार्या पंचमहाव्रती। निश्याहारो न कार्यश्च, ग्राह्यः शुद्धो दिवाऽप्यसौ ॥१८२॥ अपञ्चदोषं भोक्तव्यं, ध्येयाः शासनमातरः। धार्याश्च प्रतिमा भाव्या, भावना: पंचविशतिः॥ १८३ ॥ द्रव्याद्यभिग्रहाः कार्या, भूशय्या स्नानवर्जनम् । लोचो निष्पतिकर्मत्वं, गुर्वादेशविधायिता ॥ १८४ ॥
C4NTERESPESAR
॥
४
॥
%

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 278