Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२७३द्वारनिर्देशः
प्रव० सा-
रोद्धारे तत्त्वज्ञानवि०
णादिकेऽनप्रत्ययेऽवगाहना-तनुस्तस्यामुत्कृष्टायामेकसमयेन कियन्तः सिद्ध्यन्ति ? जघन्यायां तस्यां कियन्तः ? मभ्यमायां च कियन्त | | इत्यभिधेयं ५० चः समुच्चये, तथा गृहिलिङ्गे-गृहस्थलिङ्गे अन्यलिङ्गे-जटाधराद्यन्यतीर्थिकलिङ्गे स्खलिङ्गे च-रजोहरणादिलिङ्गे एकसमयेन सिद्ध्यतां सङ्ख्या भणनीया ५१ इति दशमगाथायां पञ्चाशत्तमैकपञ्चाशत्तमे द्वे द्वारे अमिहिते ॥ ११ ॥ द्वात्रिंशदादयः आदिशब्दादष्टचत्वारिंशत्षष्टिद्विसप्ततिचतुरशीविषण्णवतियुत्तरशताष्टोत्तरशतानि गृह्यन्ते, ततश्चैकद्व्यादयो द्वात्रिंशदाद्यन्ताः सिद्ध्यन्ति निरन्तरं यावदष्टभिरधिकं शतं अष्टमिः समयैरेकैकोनैर्यावदेकसमयान्तं, अयमर्थः-एकस्मिन् समये एको द्वौ वा यावद् द्वात्रिंशत्सिध्यन्ति एवं द्वितीयादिष्वपि समयेषु अष्टमान्तेषु ततोऽवश्यमन्तरं, तथा पूर्ववत् त्रयस्त्रिंशदादय एकेकादयो वा सप्त समयान् यावनिरन्तरं सिद्ध्यन्ति ततोऽवश्यमन्तरमित्यादि स्वरूपं भणनीयं ५२ इत्येकादशगाथायां द्विपञ्चाशमेकं द्वारं ॥ १२ ॥ श्रीवेदे पुवेदे नपुंसकवेदे च सिद्ध्यतां सङ्ख्या वाच्या ५३, तथा सिद्धानां संस्थानं ५४, तथा अवस्थितिस्थानं च सिद्धानां कथनीयं ५५, इत्यस्यां द्वादशगाथायां त्रिपञ्चाशच्चतुष्पञ्चाशत्पञ्चपञ्चाशदूपाणि त्रीणि द्वाराणि ॥ १३ ॥ अवगाहना-तनुः चः समुच्चये तेषा-सिद्धानामुत्कृष्टा 1५६ तथा मध्यमा ५७ तथा जघन्या वाच्या ५८, तथा नामानि-अभिधानानि चतसृणामपि हुशब्दः प्राकट्ये शाश्वतजिननाथप्रहातिमानां ५९ इति त्रयोदशगाथायां पट्पश्चाशादीनि एकोनषष्ट्यान्तानि चत्वारि द्वाराणि ॥ १४ ॥ उपकरणानां सङ्ख्या जिनाना-जिनकVाल्पिकानां ६० तथा स्थविराणां-आच्छवासिवतिनां ६१ तथा साध्वीनां च वाच्या ६२, चः समुच्चये, तथा जिनकल्पिकानां सङ्योत्कृष्टा
एकस्यां वसतौ वाच्या ६३ इति चतुर्दशगाथायां षष्टितमादीनि त्रिषष्ट्यन्तानि चत्वारि द्वाराणि ॥ १५ ॥ षट्त्रिंशत् सूरीणां-आचायाणा गुणा वक्तव्याः ६४, तथा विनयो द्विपञ्चाशद्भेदप्रतिभिन्नो वाच्यः ६५, तथा चरणं सप्ततिभेदं वाच्यं ६६, तथा करणं सप्ततिभेद
Jain Education Celona
For Private & Personel Use Only
FMw.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 444