Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 6
________________ प्रशमरतिः हारि• वृत्तिः ॥ ३ ॥ Jain Education तत्त्वार्थभाष्यं अ. १ सू. ५ आगमतश्च प्राभृतज्ञो द्रव्यमिति भव्यमाह । सू. २० अध्ययनानि उद्देशाश्च व्याख्याताः, सू. २६ मनुष्यसंयतस्यैव, अ. २ सू. ४९ नवभ्यो विशेषेभ्यः शरीराणां नानात्वम् । अ. ४ सू. ३ द्वादशविकल्पा वैमानिकाः । अ. ६ सु. २३ संघस्य साधूनां च समाधिवैयावृत्त्यकरणं बालवृद्धतपस्विशैक्षग्लानादीनां च संग्रहोपग्रहानुग्रहकारित्वं । अ. ७ सू. २ आलोकितपानभोजनं अनुज्ञापितपानभोजनं । अ. ७ सू. १६ अभिगृह्य कालं सर्वसावद्ययोगनिक्षेपः चतुर्थाद्युपवासिना XX न्यस्तसर्वसावद्ययोगेन । अ. ७ सू. ३३ अन्नपानवस्त्रादेः पात्रेऽतिसर्गो दानं अ. ९ सू. ५ अन्नपानरजोहरणपात्रचीवरादीनां धर्मसाधनानां । अ. ९ सू. ५ अन्नपानरजोहरणपात्रचीवरादीनां पीठफलकादीनां च । अ. ९ सू. ६ धर्मसाधनमात्रास्वप्यनभिष्वंगः बाह्याभ्यन्तरोपधिशरीरान्नपानाद्याश्रयः - शरीरधर्मोपकरणादिषु निर्ममत्वम् । अ. ९ सू. २२ संसक्तपानोपकरणादिषु आसनप्रदान० । अ. ९ सू. २४ त्रिसंग्रहा निर्मन्थी, एषामन्नपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तरादिभिर्धर्मसाधनैः । अ. ९ सू. २६ द्वादशरूपकस्योपधेः । अ. ९ सू. ४८ शरीरोपकरणविभूषा । अ. ९ सू. ४९ उपकरणबकुशः - विविधविचित्रमहाधनोपकरण० । अ. १० सू. ७ श्रमण्यपगतवेदः, तीर्थकरीतीर्थे, अनन्तरपश्चात्कृतिकस्य- त्रिभ्यो लिङ्गेभ्यः, स्त्रीलिंगसिद्धाः स्त्रियः संख्येयगुणाः भाष्यस्य तस्य स्वोपज्ञतासाधनं तु निम्नोल्लिखितहेतुभिः - १ न हि सूत्रे मंगलसंबंधादिनिर्देशः, भाष्य एव च सः, २ तत्त्वार्थेत्यभिधाननिर्देशोऽपि तत्रैव भाष्ये, ३ संग्रहकरणप्रतिज्ञाऽपि भाष्य एव, ४ न कुत्रापि भाष्ये सूत्रकृतां बहुमानः, स च स्वोपज्ञत्वादेव भाष्यस्य, ५ न च कुत्रापि विकल्पः सूत्रार्थस्य, ६ अग्रे दर्श्यमानानि च सूत्राधिकारेषु भाष्यकाराणां भवदस्मदुवाच्यवचनानि । For Private & Personal Use Only उपोद्घातः ॥ ३ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 240