Book Title: Prakrit Vyakaranam Author(s): Virchand Prabhudas Pandit Publisher: Jagjivan Uttamchand Lehruchand Shah View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६. न युवर्णस्यास्त्रे । १. ६. । इवर्णस्य-वर्णस्य च अवे वर्षे संधिन भवति । न वेरि-वग्गेवि-अवयासो धन्दामि-अज-वइरं दणुइन्द-रुहिर लित्तो सहइ उपन्दो नह-प्पहावलि अरुणों । संझा बहु-अवऊढो णव-वारिहरोव्व विज्जुला-पडिभिनो । 'युवर्णयोः' इति किम् ? गूढोअर-तामरसाणुसारिणी । “अस्' इति किम् ? पुहवीसो ॥ ७. एदोतोः स्वरे । १.७. । एकार-ओकारयोः स्वरे परे संधिर्न भवति ।। वहुआइ नहुल्लिहणे आबन्धन्तीए कञ्चुअं अङ्गे । मयरद्धय-सर-धारणि-धारा-छेअव्व दीसन्ति ।।. उवमासु अपजतेभ-कलभ-दन्तापहासमूरुजु । तं. चे व मलिय-विस दण्ड विरलमालक्खिमो एण्हि ।। अहो अच्छरिअं। 'एदोतोः' इति किम् ? अत्थालोअण-तरला इयर-कईणं भमन्ति बुद्धिओ । अथञ्चेअ निरारम्भमेन्ति हिअयं कइन्दाणं ।। ८. स्वरस्योदवृत्ते । १. ८. । व्य जनसंपृक्तः स्वरो व्यखने लुसे योग शिष्यते, स 'उद्धृत्तः' इहोच्यते; स्वरस्य उद्वृत्ते स्वरे. परे संधिर्न भवति । क्सिसिजन्त-महा-पसु-दंसण-संभम-परोप्फरारूढा । गयणेञ्चिय गन्ध-उडिं कुणन्ति तुह कउल-गारीओं ॥ निसा-अरो. निसि-अरो. रयणी-अरो. मणु-अतं. । बहुलाधिकारात् क्वचिद्विकल्पः- कुम्भ-आरो, कुम्भारो. मु-उरिसो, मूरिसो. For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 247