Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कथम
मास, मंसं... मांस'. । इयामि, इयाणि.
इदानीम् मासलं, मंसलं. मांसल दाणि, दाणि. दाणिम् कासं, कंसं. कांस्य कि करोमि, किं करोमि. किम् पासू, पंसू. पांशु समुह, संमुहं. संमुख कह, कहं.
किंशुक एव, एवं. एवम् सीहो, सिंघो. सिंह
नूण, नूणं. नूनम् । इत्यादि ॥ ३०. वर्गेन्त्यो वा । १. ३०. । अनुस्वारस्य वर्गे परे प्रत्यासत्तेस्तस्यैव
वर्गस्यान्त्यो वा भवति । पको, पंको. | सम्झा, संझा. | चन्दो, चंदो. सखो, संखो. कण्टओ, कंटओ. बन्धवो, बंधवो. अडणं, अंगणं. उकण्ठा, उत्कंठा. | कम्पइ, कंपइ. लङ्गणं, लघणं. कण्डं, कंडं. वम्फइ, बंफइ. कठचुओ,कंचुओ. सण्डो, संढो. / कलम्बो, कलंबो. लन्छणं, लंछणं. | अन्तरं, अंतरं. | आरम्भो, आरंभो, अग्जि,अंजि. पन्थो, पंयो.. ' वर्गे' इति किम् ? संसओ. संहरइ ।
नित्यमिच्छन्त्यन्ये ॥ ३१. पाट्-शरत्तरणयः पुंसि । १. ३१. । प्राय शरत् तरणि इत्येते
शब्दाः पुंसि-पुलिङ्गे प्रयोक्तव्याः। पाउसो. सरओ.
एस सरणी । तरणिशब्दस्य पुंस्त्रीलिङ्गत्वेन नियमार्थमुपादानम् ॥ ३२. स्नमदाम-शिरो-नमः । १. ३२. । दामन शिरस् नभस्वर्जितं
सकारान्तं नकारान्तं च शब्दरूपं पुंसि प्रयोक्तव्यम् । सान्तम्-जसो. पो. तमो. तेश्रो. उरो.। नान्तम्-जम्मो. नम्मो. मम्मो.। ' अदामशिरोनमः' इति किम् ! दामं. सिरं, नह. ।
For Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 247