Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवाद्यस्य ।
आणिउतयं)
वयंसो बयस्य
मणसिला- मनःशिला मणंसी मनस्विन
पडंसुआ प्रतिश्रुत् मणसिणी मनस्विनी
एषु द्वितीयस्य । अवर उपरि
__ अनयोस्तृतीयस्य । अतिमुक्तक अहमुंतयं) इत्यादि। क्वचिद् छन्दःपूरणेपि- देवं-नाग-सुवण्ण । क्वचिन्न भवति- गिठ्ठी
मज्जारो. मणसिला, मणासिला,
अइस ( आर्षे ) मणोसिला. २७. क्त्वा-स्यादेण-स्वोर्वा । १. २७. । क्त्वायाः स्यादीनां च यौ
णसू , तयोरनुस्वारान्तो वा भवति । क्त्वा-काउणं, काउण. काउआणं, काउआणः । स्यादि-वच्छेणं, वच्छेण. वच्छेसुं, वच्छेसुः ।।
*ण-स्वोः' इति किम् ? करिअ. अमिगणो. ॥ २८. विंशत्यादेलक। १. २८. । विंशत्यादीनामनुस्वारस्य लुग् भवति ।
विंशतिः; वीसा. | संस्कृतम् ; सक्यं.
त्रिंशत् ; तीसा. संस्कारः ; सकारो. इत्यादि। २९. मांसादेवा । १. २९. 1 मांसादीनामनुस्वारस्य लुग् वा भवति ।
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 247