Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra ११ [ स्वरविधिः ] ४०. त्यदाद्यव्ययात्तत्स्वरस्य लुक् । १.४०. । त्यदादेरव्ययाश्च परस्य तयोरेव त्यदाद्यव्ययोरादेः स्वरस्य बहुलं लुग् भवति । अम्हेत्य, अम्हे एत्थ. जइ इमा. जइ अहं ॥ ४१. पदादव । १.४१ । पदात्परस्य अपेरव्ययस्यादेर्लुग् वा भवति । तंपि, तमवि. केणवि, किंपि किमवि. कपि, " ४२. इते: स्वरात्तश्च द्विः । १. ४२ । पदात्परस्य इतेरादेर्लुग् भवति, स्वरात्परा तकारो द्विर्भवति । किंति. दिति. "" जइमा, जइहं, 1 "" www.kobatirth.org झत्ति. पिओत्ति पुरिसोत्ति. जंति. न जुत्तंति. इअ विझ-गुहा - निलयाए. ॥ ' पदाद्' इत्येव ? ४३. लुप्त-य-र-व-श-ष-सां श-ष-सां दीर्घः । १. ४३. । प्राकृतलक्षणवशालुप्ता याद्या उपर्यधो वा येषां शकार- षकार - सकारा - णाम्, तेषामादेः : स्वरस्य दीर्घो भवति । शस्य यलोपे - पश्यति; पासइ. रलोपे - विश्राम्यति; विश्रामः; वलेोपे - अश्व:; आसो. स्वरात्-तहत्ति. Acharya Shri Kailassagarsuri Gyanmandir कश्यपः; कासवो. वीसमइ. | मिश्रम् ; वीसामो. संस्पर्श:; केणावि. कमवि. ॥ For Private and Personal Use Only आवश्यकम् ; आवासयं । विश्वसिति; वीससइ. बीसासो । शलोपे - दुश्शासन:; दुसासणो । मनश्शिला; मणासिला । "" पस्य यलोपे - शिष्यः; सीसो. । पुष्यः; पूसो. । मनुष्यः; मणूसो. । मीसं. संफासो. । विश्वासः;

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 247