Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४. वास्वरे मश्च । १. २४. । अन्यमकारस्य स्वरे परेनुस्वारो वा भवति; पक्षे-लुगपवादो मस्य मकारश्च भवति । वन्दे उसमें अजिअं , उसममजिअं च बन्दे. । बहुलाधिकारादन्यस्यापि व्यञ्जनस्य मकार:यत् ; जं. सम्यक् ; सम्म. तत्; तं. इहं. विश्वक इहयं पृथक पिहुं आलेभ इत्यादि । २५. हु-ब-ग-नो व्यञ्जने । १. २५. । ज ब ण न इत्येतेषां स्थाने व्यञ्जने परे अनुस्वारो भवति । ड-पक्तिः ; पंती. पराङमुखः ; परंमुहो. अ-कञ्चुकः; कंचुओ. लाञ्छनमः ; लंछण. ण-षण्मुखः ; छमुहो. उत्कण्ठाः ; उक्कंठा. न-सन्ध्याः; संझा. विन्ध्यः ; विंझो. २६. वादावन्तः । १. २६. । वादिषु यथादर्शनं प्रथमादेः स्वरस्य 'अन्त:' आगमरूपोनुस्वारो भवति । वंक वक्र. बुंध . व्यस्त्र कंकोडो कर्कोट অস্থ कुड्मल दसणं पुच्छ विछिओ वृश्चिक गिंठी. मंजारो मार्जार तंसं कुंपलं श्मश्रु दर्शन . गुच्छ गृष्टि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 247