Book Title: Prakrit Shabda Rupavali
Author(s): Hemchandracharya, Vajrasenvijay
Publisher: Bhadrankar Prakashan

Previous | Next

Page 4
________________ // श्रीः॥ ॥भूमिका // इह खलु जगति सं कृतनाटकादिषु बहुषु स्थलेषु स्त्र्यादिपात्राणां प्राकृतैव भाषा दरीदृश्यते जैनेषु महत्तरागमेषु च सैवोपलभ्यते परञ्च तद्भाषाया इदानीन्तनकाले ज्ञानं सुष्ठुतरं जनेषु नैवोपलभ्यतेऽतस्ते तत्तद्ग्रन्थस्थिततत्त्वं यथार्थं नैव लभन्ते इत्यस्माद्धेतोस्तेषां . तत्तद्ग्रन्थेषु सुखप्रवेशनाय, असाधारणगुणगणमणिमण्डलमण्डितभूघनैरनन्यसदृशोपदेशशक्ति भिबोंधितकु मारपालावनिपतिभिर्मोक्षमार्गप्रदर्शनप्रदीपप्रतिमैः . समीहितार्थसंसिद्धिकल्पतरुकल्पैर्भवापारपारावारनिस्तारणतरीभिः परप्रवचनाऽनभिज्ञतापादनतोऽधिगतप्रामाण्यैरैहिकामुष्मिकाऽपायसमवायनिबन्धनतनुत्वविधानपटीयोभिर्मनोहारिविज्ञानदर्शनचारित्रपात्रैः सकलभुवनजनकुन्दसुन्दरशरदिन्दुसधर्मभिः प्रबलतरतप्ततपश्चित्रभानुदंदह्यमानदुरितसमवायैः सार्द्धत्रयकोटिश्लोकपरिमिततन्त्रसूत्रणसूत्रधारकल्पैः श्रीमद्धेमचन्द्राचार्यवर्यपादैविरचिताष्टमाध्यायतः समुद्धृत्य स्वल्पमतिनापि मयका निखिलार्हतप्रवचनपरमार्थविदां निजचरणारविन्दविन्यासपावनीकृतक्षोणीनां पुण्यद्रुपरिपल्लवैकतडित्वतां मुनिवराचाराचरणातिनिबद्धकटीनां व्यपगतदूषणपारमेश्वरीयशासनोन्नतिविधायिनां नास्तिकावनिरुहोन्मूलनकुञ्जराणां निजदेशनाहलीषासङ्कर्षणतो

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 306