________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
(3
)
“ He whose speech exalts earnestness and who always despises heedlessness will be greater among the gods than be who has made a hundred sacrifices." Verse 12=Lévi's Apramādav. v. 8=Rockhill's Udānavarga,
IV. V. 8:
Hìnån dharmån na seveta pramádena na sarhvaset Mithyādrstim na roceta na bhavellokavardhanab
“Have nothing to do with false doctrines, have nothing to do with the heedless ; he who delights not in false doctrines shall not continue (in) the world.”
Verse 14=Lévi's Apramādav. v. 37 ::
Arabhadhvam nişkramadhvaṁ yujyadhvam buddhašāsane Dhunidhvan niȚtyunaḥ sainayam nađâgäram iva kuñjarah.
Verse 15=Lévi's Apramādav. v. 36:
Apramádaratá bhavata sušilā bhavata bhikṣavaḥ Susamáhitasam kalpāḥ svacittam anurakşata.
Add the following quotations just below the Pāli verse quoted ou p. 135 :
Lévi's Apramādav, v. 12 (Rockhill's Udānavarga, 1v. V. II):
Pramādam nânuyajyeta na kāmaratisamstavam Apramattaḥ sada dhyāyi prāpnute ... sukbam.
Verse 23 = Lévi's Apramādav. r. 27:
Apramāde rato bhikąuḥ pramade bhayadarśakaḥ Durgåd addharate' tmănat parkasanna iva kuõjaraḥ.
Verse 24 = Lévi's Apramādav, v. 13 :
Ndyam piramīdakålalu sydd aprāpte hy asravaksayo Pramattam Mära anveti simlarh va mrgamátská.
For Private And Personal