________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
( 10 )
The slokas correspouding to the Jataka verses are not to be found in the existing texts of the Mahābhārata.
Verses 8-y = l'oussin's Documents, Kāmav. vv. 5-6 :
(Na tad dr hain bandhanaın āhur āryā yad āyasan
dâravai balbajarn (Siiraktacittâ manikum aleşu)p(u)treş(u) dāres(u) ja
yå aveksah. Etad dfdham bandhanam āhur āryāḥ sama(m)tataḥ
susthiram duşpramuñcam Etad api chittvä parivrajanti anape)kş(i)aḥ
kāmasukham prahāya.
Verse 12 = Poussin's Documents, Sukhav. v. 29:
Dnrlabhaḥ puruso jānyo nasau sarvatra jāyate (Yatrasau) jāyate viras tat kulam sukham edhate.
For the second half of verse 15 and the first half of verse 16, cf. Poussin's Documents, Sukhav. v. 24:
Duhkho (h@lair hi aanvāso) liy amitre(Deva sarvadā) Dhirais to sukhasanvāso jñātinām iva samägama(h).
For verses 13-14 cf, Leumann's Daśavaikälika Sūtra (Z. D.M.G.), viii v. 52 :
Virittā ya bhave sejja, närinam va lave kahain Gihi-sachthavari na kujjā, kujjā sahūhi samthavain.
Verse 17 =Poussin's Documents, Sukhav. vv. 19-12:
Rathakāra iva carmaṇaḥ parikartunn upănaham Yad ya{jjubhāti kā(m)&(n)ā(natu)t tat sampadyate
sukham Sarvar cet sukham iccheta sarvakāmām (pa ri(tyaj)et Sarvakāmnparityāgi hy atyantain sukha(me)dhate.
For Private And Personal