Book Title: Prakrit Bhasha Udgam Vikas aur Bhed Prabhed
Author(s): Nagrajmuni
Publisher: Z_Anandrushi_Abhinandan_Granth_012013.pdf

View full book text
Previous | Next

Page 15
________________ अधस् शब्दस्य हे इत्ययमादेशो भवति । अधस् शब्द को हेट्ठ आदेश होता है । यथा -- अधः- हे | गोणादयः ।। २ । १७४ सिद्ध होते हैं । यथा- गोणादयः शब्दा अनुक्तप्रकृतिप्रत्ययलोपागम-वर्णविकारा बहुलं निपात्यन्ते । जिनके प्रकृति, प्रत्यय, लोप, आगम तथा वर्णविकार आख्यात हैं, ऐसे गोणादि शब्द निपात से गौ: गोणो, गावी बलीवंद: बइल्लो पञ्चपञ्चाशत् = पञ्चावण्णा, पणपन्ना व्युत्सर्जनम् = वोसिरणम् अपस्मारः = बम्हलो धिक् धिक् = निलयः = निहेलणं क्षुल्लक:= खुड्डुओ विष्णु: - भट्टिओ असुरा:=अगया = दिनम् = अल्लं = छि छि पण्डकः = लच्छो बली = उज्जलो पुंश्चली = छिछई इत्यादि । प्राकृत भाषा उद्गम, विकास और भेद-प्रभेद अधसो हेट्ठ ।। २ । १४१ Jain Education International गाव: = गावीओ आपः = आऊ व्युत्सर्गः: = विउसग्गो बहिमैथुनं वा = बहिद्धा उत्पलम् = कन्दुट्ट स्थासक: चच्चिक्कं जन्म = जम्मणं कुतूहलम् = कुड्डु श्मशानम् == करसी पौष्पं रजः = तिङ्गिच्छि समर्थ :- पक्कलो कर्पास:== पलही ताम्बूलम् = झसुरं शाखा : साहुली कथेर्व ज्जर- पज्जरोप्पाल पिसुण- सँघ - बोल्ल चव- जम्प - सीस- साहाः ॥। ४ । २ कथेर्धातोर्वज्जरादयो दशादेशा वा भवन्ति । १७ कथे धातु को (विकल्प से) वज्जर आदि दस आदेश होते हैं । जैसे—वज्जरइ, पज्जरइ, उप्पालइ, पिसुणइ, संघइ, बोल्लइ, चवइ, जम्पइ, सीसइ, साहइ, उब्बुक्कइ इति तूत्पूर्वस्य बुक्क भाषणे इत्यस्य । एते चान्यैर्देीषु पठिता अपि अस्माभिर्धात्वादेशीकृता विविधेषु प्रत्ययेषु प्रतिष्ठन्तामिति । तथा च वज्जरिओ कथितः, वज्जरिऊण कथयित्वा वज्जरणं कथनम् वज्जरन्तो कथयन् वज्जरिअव्वं कथयितव्यमिति रूपसहस्राणि सिध्यन्ति । संस्कृतधातुवच्च प्रत्ययलोपागमादिविधिः । दुःखे णिव्वरः || ४ | ३ दुःखविषयस्य कथेणिव्वर इत्यादेशो वा भवति । णिव्वरइ- दुक्खं कथयतीत्यर्थः । दुःख विषयक कथ् धातु को ( विकल्प से) णिव्वर आदेश होता है । जैसे णिव्वरइ - दुःख का कथन करता है । For Private & Personal Use Only CADR ॐ प्रव उपाध्याय प्रवदतु अभि-देन आसमान आमदन NAAN www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29