________________
अधस् शब्दस्य हे इत्ययमादेशो भवति ।
अधस् शब्द को हेट्ठ आदेश होता है । यथा -- अधः- हे |
गोणादयः ।। २ । १७४
सिद्ध होते हैं । यथा-
गोणादयः शब्दा अनुक्तप्रकृतिप्रत्ययलोपागम-वर्णविकारा बहुलं निपात्यन्ते ।
जिनके प्रकृति, प्रत्यय, लोप, आगम तथा वर्णविकार आख्यात हैं, ऐसे गोणादि शब्द निपात से
गौ: गोणो, गावी
बलीवंद: बइल्लो
पञ्चपञ्चाशत् = पञ्चावण्णा, पणपन्ना
व्युत्सर्जनम् = वोसिरणम्
अपस्मारः = बम्हलो
धिक् धिक् = निलयः = निहेलणं
क्षुल्लक:= खुड्डुओ विष्णु: - भट्टिओ असुरा:=अगया
=
दिनम् = अल्लं
= छि छि
पण्डकः = लच्छो
बली = उज्जलो
पुंश्चली = छिछई
इत्यादि ।
प्राकृत भाषा उद्गम, विकास और भेद-प्रभेद
अधसो हेट्ठ ।। २ । १४१
Jain Education International
गाव: = गावीओ
आपः = आऊ
व्युत्सर्गः: = विउसग्गो बहिमैथुनं वा = बहिद्धा
उत्पलम् = कन्दुट्ट
स्थासक: चच्चिक्कं
जन्म = जम्मणं
कुतूहलम् = कुड्डु
श्मशानम् == करसी पौष्पं रजः = तिङ्गिच्छि
समर्थ :- पक्कलो
कर्पास:== पलही
ताम्बूलम् = झसुरं शाखा : साहुली
कथेर्व ज्जर- पज्जरोप्पाल पिसुण- सँघ - बोल्ल चव- जम्प - सीस- साहाः ॥। ४ । २ कथेर्धातोर्वज्जरादयो दशादेशा वा भवन्ति ।
१७
कथे धातु को (विकल्प से) वज्जर आदि दस आदेश होते हैं । जैसे—वज्जरइ, पज्जरइ, उप्पालइ, पिसुणइ, संघइ, बोल्लइ, चवइ, जम्पइ, सीसइ, साहइ, उब्बुक्कइ इति तूत्पूर्वस्य बुक्क भाषणे इत्यस्य । एते चान्यैर्देीषु पठिता अपि अस्माभिर्धात्वादेशीकृता विविधेषु प्रत्ययेषु प्रतिष्ठन्तामिति । तथा च वज्जरिओ कथितः, वज्जरिऊण कथयित्वा वज्जरणं कथनम् वज्जरन्तो कथयन् वज्जरिअव्वं कथयितव्यमिति रूपसहस्राणि सिध्यन्ति । संस्कृतधातुवच्च प्रत्ययलोपागमादिविधिः ।
दुःखे णिव्वरः || ४ | ३
दुःखविषयस्य कथेणिव्वर इत्यादेशो वा भवति । णिव्वरइ- दुक्खं कथयतीत्यर्थः ।
दुःख विषयक कथ् धातु को ( विकल्प से) णिव्वर आदेश होता है । जैसे णिव्वरइ - दुःख का कथन
करता है ।
For Private & Personal Use Only
CADR
ॐ
प्रव
उपाध्याय प्रवदतु अभि-देन आसमान आमदन
NAAN
www.jainelibrary.org