Book Title: Prakrit Bhasha Ka Prachin Swarup
Author(s): Sagarmal Jain
Publisher: Prachya Vidyapith

View full book text
Previous | Next

Page 105
________________ चतुर्थ अभिलेख (पश्चिमाभिमुख) (रज्जकों के अधिकार और कर्त्तव्य) 1. देवानंपिये पियदसि लाज हेवं आहा (1) सडुवीसतिवस 2. अभिसितेन मे इयं धंमलिपि लिखापिता (2) लजूका मे 3. बहूसु पानसतसहसेसु जनसि आयता ( 3 ) तेसं ये अभिहाले वा पवतयेवू जनस जानपदसा हितसुखं उपदहेवूपवत 4. दंडे वा अतपतिये मे कटे किंति लजूका अस्वथ अभीता 5. कंमानि पवतयेवू जनस जानपदसा हितसुखं उपदहेवू 6. अनुगहिनेव च (4) सुखीयनं दुखीयनं जानिसंति धंमयुतेन च 7. वियोवदिसंति जनं जानपद किंति हिदतं च पालतं च 8. आलाधयेवू ति ( 5 ) लजूका पि लघंति पटिचलितवे मं (6) पुलिसानि पि मे 9. छंदनानि पटिचलिसंति (7) ते पिच कानि वियोवदिसंति येन मं लजूका 10. चघंति आलाधयितवे (8) अथा हि पजं वियताये धातिये निसिजितु 11. अस्वथे होति वियत धाति जघति मे पजं सुखं पलिहटवे 12. हेवं ममा लजूका कटा जानपदस हितसुखाये (9) येन एते अभीता 13. अस्वथ संतं अविमना कंमानि पवतयेवू ति एतेन मे लजूकानं 14. अभिहाले व दंडे वा अतपतिये कटे (10) इछितविये हि एसा किंति 15. वियोहालसमता च सिय दंडसमता चा (11) अव इते पिच मे आवुति 16. बंधनबदानं मुनिसानं तीलितदंडानं पतवधानं तिंनि दिवसानि मे 17. योते दिने (12) नातिका व कानि निझपयिसंति जीविताये तानं 18. नासंते वा निझपयिता वा नं दाहंति पालतिकं उपवासं व कछंति (13) 19. इछा हि मे हेवं निलुधसि पि कालसि पालतं आलाधयेवू ति (14) जनस च 20. बढ़ति विविधे धंमचलने संयमे दानसविभागे ति (15)

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132