Book Title: Paryushana Kalpsutram Author(s): Kesharmuni, Buddhisagar Gani Publisher: Jinduttsuri Gyanbhandar View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www. kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir विहितं चैतस्याः प्रकाशने ब्रम्बसाहाय्य मिन्नोक्लिखितैरुदारप्रकृतिकैमहानुभावैः २५० झवेरी-कस्तूरचन्द कल्याणचन्द, ह. तलकचन्दभाई-सुरत २०० झवेरी-पानाचन्द भगुभाई तथा मोतीचन्द भगुभाई-सुरत १०० शेठ-उदयचन्दजी हालाखण्डी-पाली (मारवाड) ७५ ज्ञाननैमित्तिकं, ह. झवेरी शांतिचन्द बाबुभाई घेलामाई-मलजी-सुरत ५१ शेठ पूनमचन्दजी गुलाबचन्दजी गोलेछा-फलोदी ( मारवाड) एतदतिरिक्तं सर्व व्ययमर्पितं श्रीपालरासमुद्रणावशिष्टाज्ज्ञानद्रव्यान् मुम्बई-जिनदत्तसूरिज्ञानभण्डारकार्यवाहकैः अतः सर्वेऽप्येते महानुभावाः पातशः साधुवादानहन्ति, करणीयमनुकरणमेतेषामन्यैरप्युदाराशयैः श्रीमद्भिरेतादग्गन्धप्रकाशने शाक्यमर्थम्पयामिका । विहितेऽप्यायासे संशोधनकर्मणि मतिमान्य-प्रमाव-धान्याचनेकविधैर्निबन्धनस्सनाताना दृष्टिपथावतीर्णानामधुबीनां यद्यपि पुद्धिपत्रकं बिन्यवं, तथापि प्राथमिकप्रयासत्वान्मनुष्यभावसुलभत्रुटिस्वभावाच वदतिरिका अपि याः काबनाशुद्धयो हग्गोचरीभवेयुस्ताः सम्मायन्तु प्रकृतिदयाकवो धीधनाः संसूचयन्तु च मां, बेनानिमे संस्करणे मार्जनसौकर्य स्थादित्यम्यर्थयतेसंवत् १९९९ चैत्रशक्र २ बुधे ) बीरचैत्यनिधिते खरतरगच्छोपाश्रये। प्रकल्पिताञ्जलिर्वृत्तिसङ्ग्राहकपूज्यपादपायोजमधुको मुम्बापुयों बुद्धिसागरो गणिः सूचनं-शुद्धिपत्रकानुसारं संशोध्यैव वाचनीयैषा प्रतिः सहृदयैरिति । For Private And Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 435