Book Title: Paryushana Kalpsutram
Author(s): Kesharmuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
XXXXXXXXXXXXX
बन्धादिदोषा न भवेयुः । अजितादिद्वाविंशतिजिनसाधूनां तु न मासकल्पनियमः, ते हि कारणाभावे देशोना पूर्वकोटीमपि यावदेकत्र तिष्ठन्ति, कारणे च न मासमपीत्यनियतोऽयं कल्पस्तेषाम् ९।। | "पजोसणाकप्पो"त्ति पर्युषणाकल्पः, तत्र 'परि' सामस्त्येन-द्रव्यक्षेत्रकालभावेन 'उषणा' वसनं पर्युषणा,
सा द्विधा-गृह्यज्ञाता गृहिज्ञाता च, तत्र अशिवादिकारणे कदाचिद्गमनं स्यात्ततः पञ्चपञ्चदिनवृद्ध्या चन्द्रवर्षे |पञ्चाशद्दिनं अभिवर्द्धिते तु विंशतिदिनानि यावदनभिगृहीता-अनिश्चिता स्थितिर्यस्यां सा गृह्यज्ञाता, या तु
गृहिज्ञाता सा सांवत्सरिककृत्यविशिष्टा ज्ञेया । यदुक्तं-"एत्थ य अणभिग्गहियं, वीसइराई सवीसयं मासं । तेण परमभिग्गहियं, गिहिनायं कत्तियं जाव ॥ १॥' अनभिगृहीतं-अनिश्चितं, अशिवादिभिर्निर्गमभावात् , आह च-'असिवादिकारणेहिं, अहवा वासं न सुटू आरद्धं । अभिवड्डियम्मि वीसा, इयरेसु सवीसइमासो ॥१॥' यत्र संवत्सरे अधिकमासो भवति, तत्र आषाढ्या विंशतिर्दिनानि यावदनभिग्रहिक (अनिश्चित) आवासोऽन्यत्र (चन्द्रवर्षे ) सविंशतिरात्रं मासं-पञ्चाशतं दिनानी"ति पर्युषणाकल्पनियुक्तिगाथाभ्यां स्थानाङ्गे पञ्चमस्थानवृत्तौ श्रीमदभयदेवसूरिपूज्यः। अनेन सिद्धं यदतः परमभिगृहीतं-निश्चितं गृहिज्ञातं कार्तिकी यावद्दिनशतं अभिवर्द्धितवर्षे, चन्द्रवर्षे दिनसप्ततिं च स्थातव्यमिति । तथा "अभिवड्डियम्मि वीसा, इयरेसु सवीसइमासो" इति पर्युषणाकल्पनियुक्ती, तथा "अभिवड्डियवरिसे वीसतिराते गते गिहिणातं
x यच्च खस्य द्रव्यक्षेत्रादिसमस्तप्रतिबन्धनिमन्नत्वेऽपि 'वयं मासकल्पसत्यापकाः, अमुकेन तद्व्यवच्छेदः प्ररूपितः' इत्यादि मिथ्याप्रलपनं तद्वक्तुः पृथुस्थूलबुद्धेरेवानुमापकं, वस्तुतो मासानन्तरं लध्वपुनरावृत्त्याऽन्यत्र गमनमेव मासकल्पो, न तु एकादिरात्रिमन्यत्रोषित्वा पुनस्तत्रैवागमनस्य नाम मासकल्पः ।
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 435