Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 14
________________ प्रस्तावः । सह क्रीडतो राज्ञ एकदाऽऽयुधशालायां चक्रात्पत्तिः, तस्य स्नान-पूजन'स्तुतिविधानम्, राज्ञो जलविहारवर्णनम्, आभूषणाधारणम्,छत्र चामरादिशोभितस्य वर्यहस्त्यधिरोहणम्, ससैनिकस्य षट्खण्डसाधनाय प्रथमं पूर्वी दिशं प्रति गमनम्, अनुक्रमेण षट्खण्डीसाधनं नवानां निधीनां च प्राप्तिः, तदन्तश्च चतुर्दशानां चक्रिरत्नानां कार्यस्य राशो नैकराजैः सह युद्धस्य, पराभूतैस्तैस्तैः स्वीकृताज्ञ कैर्विविधोपदादानस्य, चमूपतेस्तत्र तत्र युद्धपराक्रमस्य तदस्यश्वयोश्च निधेरुपयोगस्य च वर्णनम् । चक्रवर्तियोग्य सामग्रीसहितस्य स्वपुरागमनं तत्र च सुरासुरनरैः विज्ञप्तस्य राशोऽभिषेकः, रत्नानां जन्मभूकथनम्, रा. ज्ञाऽऽकाशे देवसमूहदर्शनम्, वनपालेन जिनागमकथनम्, वनपालस्य पारितोषिकदानं राम्रो भावना च । जिनाग्रे राज्ञो गमनम्, भगवद् देशना, भगवत्पादपङ्कजभ्रमरायमाणान् देवान् समीक्ष्योहापोहेन राज्ञः पूर्वभवस्मृतिः, भावनापूर्वं तपस्यादानम्, स्वर्णबाहो राजर्षेहृषिकयन्त्रणपूर्व संयमपालनम्, विंशतः स्थानकानां वर्णनम्, सम्यगाराधितविंशत्या स्थानकैः स्वर्णबाहुना तीर्थकर पदोपार्जनम्, एकाकिनो विहर्तुर्मुनेराकाशमार्गेण क्षीरवणाख्यवने गमनम्, तत्र प्रतिम या स्थितस्य मुनेर्नरकाद् निःसृत्य प्राप्तसिंहभवेन कुरङ्गजीवेन सम्मुखं विलोक्य जातको पाटोपेन घातः, मैत्रीनाम्नीं भावनां भावयतो मुनेविपद्य विंशत्यन्ध्यायुष्टया दशमे स्वर्गे उत्पत्तिः सिंहजीवस्य तुर्यनरकप्राप्तिः, स्वर्णबाहुजीवस्य देवभवोचितसुखेन कालनिर्गमश्च । " चतुर्थ सर्गे । जम्बूद्वीपे भरत क्षेत्रस्थानार्यदेशान् संख्याय, वाराणसीं नगरीम्, तद्भूपमश्वसेनम्, वामाख्यां च नृपपत्नीं सम्यग् व्यावर्ण्य वामाकुक्षौ स्वर्णबाहुजीवस्य चैत्रमासस्य कृष्णचतुर्थ्यामवतारम्, चतुर्दशस्त्रनीनिभालनम्, लब्धस्वप्नया वामादेव्या प्राणेशं गत्वा प्रोच्य स्वप्नान् फलं पृष्ठेन राज्ञा स्वबुद्धयनुसारेण वचनम्, प्रातःकाले आकार्य स्व पाठकानापृच्छय स्वप्नफलं वितीर्य तेभ्यश्च पारितोषिकं विसृष्टिम्, वसन्त-ग्रीष्म-वर्षा- शरद् - हेमन्तानामृतूनां लावण्यश्रियम्, तमस्विन्यां वामायाः पार्श्वेऽद्दिदर्शनाद राशः पार्श्वनामकरणे संकल्पम्, पौषकृष्णदशम्यां भुजङ्गाङ्कस्य भगवतो जननं च व्याकृत्य भगवजन्मसमये आलोकान्तं प्रकाशस्य, नित्यदुःखवतां नारकाणामपि क्षणं सुखासिकायाः, पुष्पप्रकरवृष्टेश्च कथनम् । आसन कम्पेन विश्वासां दि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 212