Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 3
________________ लाग १०१॥ ॥ श्रीजिनाय नमः॥ ॥ अथ श्रीपंचसंग्रहटीका प्रारभ्यते ॥ ( चतुर्थो नागः) ___ मूलक -( श्रीचंदर्षिमहत्तर )-टीकाकार-( श्रीमलयगिरिजी) उपावी प्रसिःकरनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) संप्रत्युत्तरप्रकृतिविषयां तां चिकीर्षुराह ॥ मूलम ॥-मिछत्तस्स चनहा । धुवोदयाणं तिहा न अजहन्ना ॥ सेसविगप्पा ऽवि. हा । सबविगप्पा न सेसाणं ॥ ४ ॥ व्याख्या-मिथ्यात्वस्याऽजघन्या स्थित्युदीरणा चतुविधा, तद्यथा-सादिरनादिर्बुवा अध्रुवा च. तत्र मिथ्यादृष्टेः प्रश्रमं सम्यक्त्वमुत्पादयतो मि. च्यात्वस्य प्रयमस्थितौ समयाधिकावलिकाशेषायां जघन्या स्थित्युदोरणा, सा च सादिरध्रुवाच. सम्यक्त्वाच्च प्रतिपततोऽजघन्या, सा च सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे अन्न Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 390