Book Title: Panchsangraha Tika Part_4
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ टीका पंचसं नपरितनी सर्वामपि नरकानुपूर्वी स्थितिं संक्रामयति. ततो मनुष्यानुपूर्या अपि विंशतिसाग- नाग रोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जाता, मनुष्यानुपूर्वी च बनन् जघन्ये नाप्यंतर्मुहू कालं यावद्वधाति. ॥ तच्चांतर्मुदूर्जमावलिकोनविंशतिसागरोपमकोटीकोव्यास्त्रुध्यति बंधानंतरं च कालं कृत्वाश अनंतरसमये मनुष्यानुपूर्वीमनुन्नवतस्तस्या नत्कृष्टा स्थितिरंतर्मुहूर्तोना विंशतिसागरोपमकोटीकोटीप्रमाणा नदोरणायोग्या. ननु मनुष्यगतेरपि पंचदशसागरोपमकोटीकोट्यो बंधेनो. स्कृष्टा स्थितिः प्राप्यते, तश्रा मनुष्यानुपूर्या अपि, न त्वेकस्या अपि विंशतिसागरोपमकोटी. - कोट्यः, तत नन्ने अपि संक्रमोत्कृष्ट संक्रमोत्कृष्टत्वाविशेषे च कथं मनुष्यगतेरिव मनुष्यानु पूर्व्या अपि पावलिकात्रिकहीना नत्कृष्टा स्थितिरुदोरणायोग्या न नवति ? तदयुक्तं, मनुष्याअनुपूर्त्या अनुदयसंक्रमोत्कृष्टत्वात्. नक्तं च प्राक्-'मणुयाणुपुचिमीसग । आहारगदेवजुय- १r विगलाणि ॥ सुहुमाइतिगं तिछं । अणुदयसंकमणा नकोसा ॥१॥' अनुदयसंक्रमोत्कृटानां चोक्तयुक्त्यांतर्मुढोनाया एवोत्कृष्टस्थितेरुदीरणायोग्यत्वात्, मनुष्यगतिस्तूदयसंक्रमो For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 390