Book Title: Panchsangraha Tika Part_4 Author(s): Chandrashi Mahattar, Malaygiri Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ पंचसं रोपमकोटीकोटीप्रमाणा मिथ्यात्वस्य स्थितिमिश्यावृष्टिना सता बघा, तोतर्मुहू कालं या- नाग ४ - वत् तत्रैव मिथ्यात्वे स्त्रित्वा सम्यक्त्वं प्रतिपद्यते, ततः सम्यक्त्वे सम्यग्मिथ्यात्वे चांतर्मुदू. नौनां मिथ्यात्वस्थिति सकलामपि संक्रमयति. संक्रमावलिकायां चातीतायामुदीरणायोग्या, १० तत्र संक्रमावलिकातिकमेऽपि सांतर्मुहूोंनैव. ततः सम्यक्तवस्यांतर्मुदूोनसप्ततिसागरोपमा कोटीकोटोप्रमाणा नत्कृष्टास्थितिरुदीरणायोग्या, ततः कश्चित्सम्यक्त्वेऽप्यंतर्मुइन स्थित्वा सम्यग्मिथ्यात्वं प्रतिपद्यते. ततः सम्यग्मिथ्यात्वमनुन्नवतः सम्यग्मिथ्यात्वस्यांतर्मुहूर्तहिकोना सप्ततिसागरोपमकोटीकोटीप्रमाणा नत्कृष्टा स्थितिरुदीरणायोग्या. तथा नदये सति बंधोत्कृष्टानां ज्ञानावरण. पंचकांतरायपंचकदर्शनावरणचतुष्टयतैजससप्तकवर्णादिविंशतिनिर्माणास्थिराशुनागुरुलघुमिथ्यात्वषोडशकषायत्रसबादरपर्याप्तप्रत्येकदुःस्वरदुर्लगानादेयायशःकीर्निवैक्रियसप्तकपंचेंशि- * \?ចថ្មម 2 यजातिमसंस्थानोपघातपराघातोच्छ्वासासातवेदनीयोद्योताशुन्नविहायोगतिनीचैर्गोत्ररूपाणां षडशीतिप्रकृतीनां परमा नत्कृटा स्थितिरावलिकाचिकेन हीना नदीरणायोग्या. तथाहि Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 390