Book Title: Panchsangraha Tika Part_2 Author(s): Chandrashi Mahattar, Malaygiri Publisher: Shravak Hiralal Hansraj View full book textPage 7
________________ सं0 पंचपंचाशद्वंधहेतवः संन्नवंति, आहारककिं तु तत्र न घटते, संयमवतां तदयनावात्. त नाग २ था सासादने पंचाशवदेतवो, मिथ्यात्वस्य पंचप्रकारस्यापीहाऽसंनवेनाऽपनयनात्. सम्य ग्मिथ्यादृष्टौ त्रिचत्वारिंशत्, यत्रोऽत्र ' सम्ममिछो कुण कालं ' इति वचनान परलोकग॥ मनं, तदनावे च न कार्मणौदारिकमिश्रवैक्रियमिश्रसंन्नवः. तथाऽनंतानुबंधिनामप्यत्रोदयो न ) घन नवति, ततोऽनंतानुबंधिचतुष्टयकार्मणौदारिकमिश्रवैक्रिय मिश्रेषु पूर्वोक्तायाः पंचाशतोऽपनी तेषु शेषास्त्रिचत्वारिंशद्वंधहेतवो नवंति. अविरतसम्यग्दृष्टौ षट्चत्वारिंशत्, यतोऽस्य परलो. - कगमनमपि नवति, ___ ततः प्रागपनीत कार्मणौदारिकमिश्रवैक्रियमिश्ररूपं त्रिकं संवादस्यामिति तस्मिन् त्रिचत्वारिंशति प्रदिप्ते षट्चत्वारिंशन्नवंति. देशविरतावेकोनचत्वारिंशद्वंधहेतवः, यस्मानास्यां प्रत्याख्यानकषायोदयः, न च त्रसाऽसंयमः, नापि कार्मणौदारिकमिश्रसंन्नवः, ते हि ॥१६॥ कार्मणौदारिकमिश्रे यथाक्रम नवापांतरालगतौ परन्नवोत्पादकाले च लन्येते; न च तदानी देशविरतिसंनवः, तत एतेष्वप्रत्याख्यानावरणचतुष्टयकामगौदारिकमिश्रत्रसाऽसंयमरूपेषु स Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 358