Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ पंचसं० टीका ॥ ३७३ ॥ कमन्यतमकार्य इति तदा एककायघातो यदा तु द्वावन्यतमौ कायौ दंति, तदा छिककायघातः यदा पुनस्त्रीनन्यतमान् कायान् दंति तदा त्रिकघातः एवं चतुष्कघातः पंचकघातः पट्कघातश्च जावनीयः तेषां षषां घातनेदानां मध्ये एकोऽन्यतमो घातनेदः तथा पंचानामकाणां श्रोत्रादीनामन्यतमस्याsकस्याऽसंयमः तथा हास्यरतियुगलाऽरतिशोकयुगलयोरन्यतरस्य युगलस्योदयः, तथा त्रयाणां वेदानामन्यतमस्यैकस्य वेदस्योदयः त्रयाणामप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपाणां कषायाणां संबंधिनोऽन्यतमस्य क्रोधादित्रिकस्य इह कोधमानमायालोमा युगपन्नोदयमायांति, किं तु क्रमेण तथाहि यदा क्रोध नदेति न तदा मानो, नापि माया, न चापि लोनः यदापि मान उदयमधिगति न तदा क्रोधो नापि माया. इत्यादि केवलेकमेकस्मिन्नप्रत्याख्यानादिके क्रोधे नदयमाने शेषा अपि क्रोधादयो यथायथमुदयमायांति, एवं मानोदयोऽपि ततोऽप्रत्याख्यानादिपायाणां संबंधिनोऽन्यतमस्य क्रोधादित्रिकस्य ग्रहणं. तथा दशानां योगानामन्यतमो योगः ग्रह-नऩ योगाः पंचदश जवंति एतच्च प्रागेवाऽनेका नक्तं ततः पंचदशानां योगा Jain Education International For Private & Personal Use Only नाग १ ॥ ३७३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 358