Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नाग २
पंचसं __टीका ॥३६॥
प्यते. ततस्तेषामुपरि नंगया न कायाणंति' कायानां पृथिवीकायादीनां घातमधिकृत्य ये एककहिकादिसंयोगरूपा नंगाः षट् प्रागुपदर्शितास्ते स्थाप्यते. तेषामप्युपरि इंडियाणि स्प. र्शनादीनि पंचेति कृत्वा पंच स्थाप्यंते, षष्टं तु मनः सदपि न विवक्षितमिश्यिांतरगतत्वेनैव तस्य विवरणात्. ततस्तेषामुपरि युगलस्य स्थाने युगं किं स्थापयेत्, हे युगले पर्या येण प्राप्यते इति कृत्वा तयोरुपरि वेदस्थाने त्रिकं, त्रयाणां वेदानां क्रमेण लन्यमानत्वात्. ततः कषायाणां स्थाने चतुरश्चतुष्कं स्थापयेत्, क्रोधमानमायालोना एव हि पर्या येणोदयंते, ये तु कोधा अप्रत्याख्यानादयो, यदि वा माना माया लोना वा, ते तु युगपदपि, ततः कषाय. स्थाने चतुष्कस्यैव स्थापना. ततस्तेषामुपरि योगा दशे पर्यायेण प्राप्यते, इति दशकं स्थापयेत्. अंकैः स्थापना-2warrr- ॥ ॥ एवं कृतायामकस्थापनायां यथा प्रतिनियतं नंगपरिमाणमागबति तथा प्रदर्शयति
॥ मूलम् ॥-जा बायरो ता घान । विगप्प ३ जुगवबंधहेकणं ॥ (गायाधैं ) व्याख्या-यावद्वादरोऽनिवृनिबादरसंपरायस्तावत्पूर्वोक्तया परिपाट्या व्यवस्थापितानामंकानां घा
॥३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 358