Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
नाग ३
पंचसं नामन्यतमो योग इति वक्तव्यं. कथमुक्तं दशानां योगानामन्यतम इति? नच्यते-इह मि-
Jथ्यादृष्टावादारकहिकदीनाः शेषास्त्रयोदश योगाः संनवंति, 'आदारकधिकं तु संयमवता टीका
तदये' इति वचनप्रामाण्यान्मिथ्यादृष्टावसंन्नवि, एतच प्रागेवोक्तं, तथापि यदाऽनंतानुबंधि॥३७॥ नामुदयो न नवति, तदा दशैव संन्नवंति. अनंतानुबंध्युदयाऽनावोऽपि मिथ्यादृष्टेः कथं सं
नवेदिति चेकुच्यते-इह सम्यग्दृष्टिना सता केनापि प्रथमतोऽनंता-(ग्रंथाग्रंथ ५००० ) नुबंधिन नहलिताः, एतावता च स विश्रांतो न मिथ्यात्वाविदयायोद्युक्तवान्, तथाविधसामग्यन्नावात. ततः कालांतरे मिथ्यात्वं गतः सन् नूयोऽपि मिथ्यात्वप्रत्ययतोऽनंतानुबंधिन नपचिनोति. तेषु चोपचीयमानेषु प्रतिसमयं शेषचारित्रमोहनीयप्रकृतिदलिकं संक्रमयति, सं. क्रमय्य चाऽनंतानुबंधिरूपतया परिणमयति. ततो यावन्नाद्यापि संक्रमावलिका निक्रामति, ता
वन्न तस्य मिथ्यादृष्टेरपि सतोऽनंतानुबंधिनामुदयः, तदन्नावाच न मरणं, मिथ्यादृष्टेरनंतानुको बंध्युदयसहितस्य सत्कर्मादिग्रंश्रेषु मरणप्रतिषेधात्; ततो नवांतरगमनसंतविनो ये वैक्रिय
मिश्रौदा रिकमिश्रकामणकाययोगास्तेऽनंतानुबंध्युदयाऽनावे न नवंतीति दशानां योगानाम
॥३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 358