Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
सिं
नाग १
गपनाविनो देशबंधहेतवः, नत्कृष्टपदेऽष्टादश, मध्यमास्त्वेतदंतर्गता एकादशादयः, एवमुत्नर- त्रापि मध्यमाः स्वयमेव नावनोयाः, सासादने जघन्यपदे दश, नत्कृष्टपदे सप्तदश. मिश्रगु
स्थानके जघन्यतो नव, नत्कर्षतः षोमा; एवमविरतेऽपि. देशविरते जघन्यपदेऽष्टौ, नत्कृ. । ष्टपदे चतुर्दश. तथा 'पंच जातिगेति' यतित्रिके प्रमत्ताऽप्रमत्ताऽपूर्वकरणलक्षणे जघन्यतः प्रत्येकं पंच पंच, नत्कर्षतः सप्त सप्त. अनिवृत्तिबादरे जघन्यतो चावुत्कर्षतस्त्रयः. सूदमसंपराये अजघन्योत्कृष्टौ हौ. शेषाणामुपशांतमोहकीगमोहसयोगिकेवलिनामजघन्योत्कृष्टः प्रत्येकमेकैकः. सूमसंपरायादीनां गायापूर्वाोक्ता एव क्रमेण बंधहेतवोऽवगंतव्याः, नत्तराईन तद्योग्याधिकप्रदेपणीयाप्रतिपादनात्. ॥ ६॥ संप्रति मिथ्यादृष्टिगुणस्थानके ये जघन्यपदे दश बंधहेतव नक्तास्तान् दर्शयति
॥ मूलम् ॥-मित्तकायएगाइ-घायअनयर अरकजुयलुदन ॥ वेयस्स कसायाण य। जोगस्तणनयदुगंग वा ॥ ७ ॥ व्याख्या-पंचानां नेदानां मध्ये एकतमं मिथ्यात्वं, षरमां च कायानां ये एककधिकादिघातन्नेदात् षड्यातल्नेदास्तद्यथा-पला कायानां मध्ये यदा ए.
॥३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 358