Book Title: Panchsangraha Tika Part_2
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ नाग २ असं व्यवच्छेदालेवानव. एत एव नव बंधदेतवः दीगमोदेऽपि.सयोगिकेवलिनि सप्त, तत्र हौ सत्याऽस- ( त्याऽमृषारूपौ मनोयोगी, झौ सत्याऽनत्याऽमृगारूपौ वाग्योगौ, कार्मणमौदारिकमौदारिकमिश्र च. तत्र कार्मणौदारिकमिश्रे समुद्रातावस्थायां वेदितव्ये. अयोगिकेवलिनि पुनः शरीरस्प्रेऽ. | पि सर्वश्रा मनोवाकाययोगानामपि निरोधान्नैकोऽपि बंधहेतुरिति. तंदेवं संन्नवतः सत्तामात्रे ण मिथ्यात्वाद्यवांतरत्नेदरूपाः पंचपंचाशदादयो गुणस्थानकेषु बंधदेतव नक्ताः॥ ५॥ संप्रत्येतानेव यस्मिन् गुणस्थानके यावतो जघन्यमध्यमोत्कृष्टपदेष्वेककालं प्राप्यते, तस्मिन् तावत आह ॥ मूलम् ॥-दस दस नव नव अम पंच । जातिगे उग सेसयाणेगो ॥ अम सन सत्तसनग । उ दो दो दो इगि जुया वा ॥६॥ व्याख्या-इह पूर्वाईन मिथ्यादृष्टयादिगुणस्थानकेषु क्रमेण जघन्यपदे युगपदेककालनाविनो बंधहेतव नक्ताः, नत्तराईन नत्कृष्टपदपूरणायाधिकाः प्रक्षेपणीयाः, ततोऽयं संक्षोपार्थः, मिथ्यादृष्टयादिषु जघन्यतो दशादयो बंधदेतवः, नन्कर्षतस्त एवाष्टादिनिरधिका अष्टादशादयः, इयमत्र नावना-मिथ्यादृष्टौ जघन्यपदे यु SA Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 358