Book Title: Panchsangraha Tika Part_2 Author(s): Chandrashi Mahattar, Malaygiri Publisher: Shravak Hiralal Hansraj View full book textPage 5
________________ सं० | का 311 तच्चैकेंयिादीनामिति ॥ २ ॥ संप्रत्यविरत्यादिगतान् छादशादिनेदान् प्रदर्शयति ॥ मूलम ॥ -बक्कायवहो मलइंदियाल । अजमो असंजमोनलिन ॥ इइ बारसहा सुगमो । कसायजोगा य पुव्वुत्ता ॥ ३ ॥ व्याख्या - मां कायानां पृथिव्यतेजोवायुवनस्प तिलक्षणानां वधो हिंसा, तथा मनसोंतःकरणस्य इंडियाणां च श्रोत्रादीनां पंचानां स्वस्वविषये यथेच्छं प्रवर्त्तमानानामयमोऽनियंत्रणमिति एवममुना प्रकारेण द्वादशधा द्वादशप्रकारोऽयमविरतिरूपो नणितस्तीर्थकर गणधरैः, एतेन स्वमनीषिका काव्युदासः कृतः, स च द्वादशप्रकारोऽसंयमः सुगमः, प्रतिपदव्याख्या संतरेणापि स्वयं सुखेन गम्यते, ततो न प्रतिपदं व्याख्यायते. कषाया योगाश्च यथाक्रमं पंचविंशतिपंचदशनेदाः पूर्वोक्ताः पूर्वमेव प्र तिपादिताः, अतस्तेऽपीह नूयो नाभिधीयते तदेवमुक्का मिथ्यात्वादीनामवांतरभेदाः ॥ ३ ॥ संप्रत्येतानेव मिथ्यात्वादीन् मूलजेदान् गुणस्थान केष्वनिधित्सुराह ॥ मूलम् ॥ —चन पच्चन मिठे ति-पच्चन मीससासलाविरए ॥ डुगपञ्चनं पमत्ता । नवसंता जोगपच्चयन् ॥ ४ ॥ व्याख्या - मिथ्यादृष्टौ मिथ्यादृष्टिगुणस्थानके चतुःप्रत्ययको Jain Education International For Private & Personal Use Only नाग २ ॥ ३६७ www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 358