Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad

View full book text
Previous | Next

Page 9
________________ न्यायसिन्धोः १८३ नैयापिकस्य मतमाशङ्कय शब्दस्य पौगलिकत्व व्यवस्थापनेन निराकृतम् १५७-१५९ श्रोत्रस्याकाशरूपत्वखण्डनम् १६०-१६१ चक्षुषः प्राप्यकारित्वखण्डनम् १६२ चक्षुषस्तैजसत्वापाकरणम् विस्तरतः १६३-१७१ तत्रैव तमसः पौद्गलिकत्वप्रदर्शनम् १७२-१७३(हरणम् १७४ जगतो भिन्नाश्रितत्वनिगमनेन ततः सविकल्पकबुद्ध्युपसंतदाधारस्य तदाधेयविशिष्टत्वाविशिष्टत्वानेकान्तोप पादनेन सन्निकर्षस्य प्रत्यक्षे सर्वत्रानियामकत्वेन चावृतदेशस्यापि विशिष्टप्रत्यक्षे भानमुपपादितम् १७५-७६ योग्यत्ववलात्प्रतिनियतस्यैव पूर्वापरादे: प्रत्यक्षे भानमिति न सर्वस्य सर्वज्ञत्वापत्तिरित्युपदर्शितम् १७७-७८ ॥ इति सविकल्पकवादपरिसमाप्तिः । ज्ञाने साकारत्ववादिनां बौद्धानां पूर्वपक्षः १७९-२८२ तत्र सौत्रान्तिकयोगाचारयोविशेषोपदर्शनम् स्मावादिनो बौद्धमतप्रतिविधानम् १८४ तत्र सौत्रान्तिकाभ्युपगतस्य विषयव्यवस्थाहेतोञ्जनग तस्य साकारत्वस्य खण्डनम् वस्तुस्वभाषस्य प्रतिकर्मव्यवस्थाहेतुत्वमुपपादितम् तदनभ्युपगमे दोषश्वोपदर्शितः १८६-१८७ ( १८८-१८९ साकारत्वस्य विषयव्यवस्थाहेतुत्वेऽनवस्थादिदोषोपदर्शनम् सौत्रान्तिकस्य सोकारत्वाभ्युपगमे बाह्यासिद्धेरापादनम् १९०-१९१ बाह्याकारयोबिम्बप्रतिबिम्बभावेनानुमेयानुमापकभावस्या पाकरणम् १९२-२९५ (कत्तुं न शक्त इत्युपदर्शितम् १९६ नैयायिकोऽपि स्वभावविशेषमशरणीकृत्य विषयव्यवस्था साकारवृत्यभ्युपगन्तुर्वेदान्तिनोऽपि विषयव्यवस्थायां स्वभावस्यैव शरणीकरणीयत्वमिति तन्मते दोषोप. दर्शनेन निष्टङ्कितम् १९७-१९८ बौद्धमतखण्डनातिदेशः साङ्ख्यमते १९९ स्वमते साकारोनाकारयोरुपयोगयोरुपदर्शनम् २००-२०१ अर्थाभिधानप्रत्ययानां समानशब्दाभिधेयत्वादेवार्थशब्दा. भिलाप्यत्वं ज्ञानेन तु साकारतयेति निष्टक्षितम् २०२-३ स्वमते समानशब्दाभिधेयत्वेन ज्ञानार्थयोः कथञ्चिदभेदोपदर्शनम् २०४ १८५

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 286