Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad
View full book text
________________
विषयानुक्रमणिका
(१३)
.
.
.
विषयः
श्लोकः शयतु तेनापि कारुण्यमीश्वरे भविष्यतीत्यर्थस्योपदर्शनम्
५३६-३७ दण्डादिकारित्वे ईश्वरस्य नृपसाम्यं पराभिप्रेत
दृष्टान्तदाष्र्टान्तिकयो_लक्षण्यप्रदर्शनेनापाकृतम्५३८-४० ईश्वरस्य धर्माद्यधिष्ठायकत्वापाकरणम् क्षेत्रज्ञाधिष्ठायकत्वेनेश्वरसिद्धिराशङ्कय निराकृता ५४२-४३ धर्म्य सिद्धरदोषत्वेन विकल्पतो धर्मिसिद्धया चेश्वरे शरीरित्वादिप्रसङ्गस्योपपादनम्
५४५ जैनराद्धान्तेऽपीश्वरस्याभ्युपगतत्वेन तत्खण्डन कर्तृत्व
खण्डनपरमित्युपदर्शितम् तीर्थकरे तीर्थकृत्वमुपपादितम्
५४७-४८ कर्मणः पौगलिकत्वमुपदर्शितम् चार्वाकमतोपवर्णनम् तत्र न जीवः स्वर्गादिगामी देहव्यतिरिक्तोऽस्ति न वा
परलोकः न च प्रत्यक्षभिन्नं मानमित्याद्युपदर्शितम् ५५२ भूतस्यैव चैतन्य सदृष्टान्तमुपवर्णितम् ५५३-५५४ प्रत्यक्षाभावादात्मनोऽसिद्धिरुपदर्शिता अहम्प्रतीतेः शरीरविषयकत्वव्यवस्थापनम् आत्मनि न लिङ्गन्नापि व्याप्तिग्रहस्तदुपायतकांदिस. ___ म्भव इत्यनुमानीभाव आवेदितः
५५७-५६१ गौणत्वतोऽनुमानस्याप्रामाण्यमुपदर्शितम् ५६२-६३ (५६४-६५ सामान्यस्य विशेषस्य तदुभयस्य च साध्यत्वं निराकृतम् अनुमानस्य सम्भावनात्वस्मृतित्वे दर्शिते अनुमितित्वस्यासत्ख्यात्या भानमुपदर्शितम् ५६७ अनुमितित्वस्य मानसत्वव्याव्यत्वं व्यवस्थापितम् ५६८-६९ साङ्कयर्यस्याबाधकत्वत आत्मत्वजातेहगतत्वमुप
पादितम् ५७० शरीरस्यात्मत्वे संयोगसन्निकर्षाकल्पनलाघष उपदर्शितः ज्ञानस्य विभिन्नजातीयकारणप्रभवत्वं वृश्चिकदृष्टान्ते- नोपपादितम्
___५७२-५७३ ज्ञानादेः शरीरधर्मत्वे युक्त्युपदर्शनम् ५७४ (५७५-५७६ वालस्य स्तन्यपाने प्रवृत्तिः स्वभावात्सदृष्टान्तमुपवर्णिता कार्यकारणभावस्यासत्यमुपदर्शितम्
५७७ मूतेषु प्रत्येकं चैतन्यस्यासत्वेऽपि तत्समुदायविशेषे

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 286