Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad
View full book text
________________
न्यायसिन्धोः
मीमांसकसम्मतस्य प्रत्यक्षे गुणबाधकत्वस्य दोषबाधकत्वाशक्तिरूपप्रमात्वस्य स्वतस्त्वं शक्तिरूपाप्रमात्वस्वत
स्त्वंप्रतिवन्धाऽपाकृतम्
(<)
प्रमात्वस्य कारणागतत्वात्स्वतस्त्वमित्यस्य ज्ञानत्वभ्रमत्वयोस्तत्त्वापत्ति प्रतिषन्द्याऽपाकरणम् शक्तिशक्तिरेककारणकत्वं सदृष्टान्तमुपदर्शितम् प्रमायां दोषाभावस्य कारणत्वेऽप्यतिरिक्तभावाजन्यत्वेन स्वतस्त्वमित्यस्य खण्डनम्
दोषस्य गुणाभावरूपत्वेन भ्रमस्यैव स्वतस्त्वमिति मीमांसकमते दोषप्रदर्शनम् गुणदोषयोस्समानमानत्वमुपदर्शितम्
प्रामात्वस्यौत्सर्गिकत्वमपाकृतम्
प्रमात्वस्यौत्सर्गिकत्वं प्रतिवन्धाऽपादितम् प्रामाण्यस्य जन कज्ञाने ज्ञप्तिःपरत उपदर्शिता प्रामाण्यस्यार्थक्रियाज्ञाने ज्ञप्ति जैनमतउपपाद्यान
३३४
३३५
३३६
३३७
३३८
३३९
३४०
३४१-४२
३४३
वस्था परिहृता
प्रामाण्यस्य स्वतो ज्ञप्ती संशयानुपपत्तिरूपदर्शिता प्रामाण्यस्य जैनमते कथश्चिज्ज्ञानस्वरूपत्वेऽपि तदंशेक्षयोपशमविशेषाभावान्न स्वसंविदितेन ज्ञानेन पूर्व ग्रहणमिति दर्शितम्
३४४
३४५
३४६
३४७
केवलज्ञाने प्रामाण्यस्य स्वत एव ग्रहणमुपदर्शितम् प्रामाण्यस्य ज्ञप्तौ संवादित्वाद्यपेक्षा मनङ्गीकुर्वतो मीमांसकस्य बुद्धागमोऽपि प्रमाणं स्यादिति दर्शितम् ३४८ बाधिक बोधकत्वेन बुद्धागमस्याप्रामाण्ये बाधाभावस्य प्रामाण्यसाधकमिति दर्शितम्
३४९ बाधाभावस्य तन्मते संवादितादौ पर्यवज्ञानं दर्शितम् ३५० स्वागमे नित्यत्वतः प्रामाण्यमिति मीमांसकाभ्युपग
मस्य खण्डनम्
दोषमुक्त पुरुषापलापतो वेदे प्रामाण्याभ्युपगमेऽप्रामाण्यमेव ततः स्यादित्यावेदितम् ३५२-५३ एकान्तेन नित्यत्वस्यानित्यत्वस्य चाभाव उपदर्शितः ३५४ शब्दानां ध्वनिव्यङ्ग्यत्वं मीमांसकसम्मतमपाकृतम् ३५५-६० शब्दाप्रत्यक्षनिमित्ततया वायूनामावरणत्वकल्पनमपाकृतम् नित्ये शब्दे क्रमासम्मवप्रदर्शनम् (३६१-६५) ३६६-६७ पौलिकस्यापि शब्दस्य मध्यदेशाविनाशश्रुतिप्राप्त्यो
३५१

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 286