Book Title: Nyayakandali
Author(s): J S Jetly, Vasant G Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 678
________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 653 प्रशस्तपादभाष्यम् तदनन्तरं 'तिर्यगज़ दरमासन्नं वा क्षिपामीतीच्छा सञ्जायते / तदनन्तरं तदनुरूपः प्रयत्नस्तमपेक्षमाणस्तोमरहस्तसंयोगो नोदनाख्यः / तस्मात् तोमरे कर्मोत्पन्नं नोदनापेक्ष तस्मिन् संस्कारमारभते / ततः संस्कारनोदनाभ्यां तावत् कर्माणि भवन्ति यावद्धस्ततोमरविभाग इति / ततो विभागानोदने निवृत्ते संस्कारावं तिर्यग दूरमासन्नं वा प्रयत्नानुरूपाणि कर्माणि भवन्त्यापतनादिति / तथा यन्त्र मुक्तेष्वपि गमनविधिः / कथम् ? यो बलवान् कृतव्यायामो वामेन करेण धनुविष्टभ्य दक्षिणेन शरं सन्धाय सशरां ज्यां मुष्टिना 'गृहीत्वा आकर्षणेच्छां न्यायकन्दली माणाद्धस्तमुसलसंयोगादप्रत्ययं हस्तेऽप्युत्पतनकर्मेति / अस्मिन् पक्षे हस्तमुसलोत्पतनकर्मणोस्तिवमेव योगपद्यम् / ___ पाणिमुक्तेषु गमनविधिः कथम् ? पाणिमुक्तेषु द्रव्येषु गमनविधिः गमनप्रकार: कथमुत्पद्यत इति प्रश्ने कृते सत्याह-'यदा तोमरं गृहीत्वात्क्षेप्तुमिच्छोत्पद्यते 'हस्तेन तोमरमुत्क्षिपामि इति' / तदनन्तरं प्रयत्नमपेक्षमाणाद्यथोक्तसंयोगद्वयादान्यहस्तसंयोगहस्ततोमरसंयोगाच्च हस्ततोमरयोर्युगपदाकर्षणकर्मणी भवतः / युगपदाकर्षणेति, अना'कृष्योत्क्षेप्तुमशक्यत्वात् / प्रसारिते हस्ते तदाकर्षणार्थः प्रयत्नो निवर्तते इति तयोहस्ततोमरयोराकर्षण प्रयोजनः प्रयत्नो निवर्तते, तद्विरोधिप्रसारणप्रयत्नोत्पादादित्यर्थः / संस्कारभेदकल्पने कल्पनागौरवमित्यर्थः यथा तरोस्तरुणस्येति (कं. 303) पूर्वपूर्वकर्मप्रध्वंससहाय एक एव संस्कारो मंद-तरतमात्मान्तरमेवेश्वरादि (?) भेदाभ(भे)दभिन्नं कर्म करोतीत्यमुमथं दर्शय (यि) तुमिदमुक्तम् / न तु दृष्टान्ततया काजो (यों)त्पत्त्या तरोर्भेदात् / 1 ऊर्ध्वमधो दूरमासन्नं वा (व्यो. 666) / 2 मुक्तेष-कं 1, कं. 2 व्यो. (666) / 3 गृहीत्वेच्छां-व्यो. (666) / 4 यदा तोमरमिति-कं. 1. कं.२। 5 अनाकृष्य क्षेप्तुम-जे. 2 / 6 मशक्यत्वात्प्रयलो-क. 1, कं 2 / 7 प्रयोजन-कं. 1, कं. 2 /

Loading...

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748