Book Title: Nititattvadarsh
Author(s): Mahabodhivjay
Publisher: Jinshasan Aradhana Trust

Previous | Next

Page 1
________________ दाक्षा ततोऽतिकष्ट परगृहवास, શ્રી રવિચંદ્ર મહારાજ સંગ્રહિત नातिकष्ट सार्थ होनता च ।।२९ (विविध श्लोक संग्रह) अर्थानामर्जुने दुःख-मजितानां च रक्षण । आगे दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम् ।।३१।। 21.1446 अनन्तः पार्थिवर्मक्ता कालनावीं धनानि च । मैलितानि पर व्यक्त्वा गतास्ते स्वकुतः सह ।।३२।। अवशपतिता राजा भागवया हि पण्डितः । अथनेन धन अविस wysuws ww www. 113311 ।३४ ।। अदत्तदानाच्या भवद दरिद्री दौरमावाद्वितनोति पापम पापं हि कृत्वा नरकं प्रयाति पुनर्दरिद्री पुनरेव पापी ।।३६ धिमा धनमिच्छन्ति धनमाना च मध्यमा नमो मानमिच्छन्ति मा महता धनसं ।।३७) પંન્યાસ શ્રી મહાબોધિ વિજયજી ગણિવર अ ॐ दिला मृत्युमुपति दृष्टः सपुत्रपौवस्तु नृपेण सूट ।।३

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 338