Book Title: Natyadarpan par Abhinav Bharati ka Prabhav
Author(s): Kaji Anjum Saifi
Publisher: Z_Aspect_of_Jainology_Part_3_Pundit_Dalsukh_Malvaniya_012017.pdf

View full book text
Previous | Next

Page 5
________________ १२२ काजी अञ्जुम सैफी नाट्यदर्पण अभिनवभारती ६. नर्मणो द्योतनं नर्मद्युतिः। पूर्वोक्त नर्म च सुतरां द्योतितं भवतीति नर्मद्युतिः। पृ० ६७ पूर्वोक्त पृ० ४४। ७. स उत्कर्षहरणादुदाहृतिः । पूर्वोक्त उत्कर्षमाहरतीत्युदाहरणम् । पूर्वोक्त पृ० ४८ । पृ०७५ ८. बुद्धिस्तत्र क्रमते, न प्रतिहन्यत इत्यर्थः। बुद्धिर्हि तत्र क्रमते न प्रतिहन्यते । पूर्वोक्त पृ० ४९ पूर्वोक्त पृ० ७६ ९. सा द्रवति' श्लथीभवति हृदयमनयेति विद्रवति विलीयते हृदयं येनेति । पूर्वोक्त पृ० ५२ । द्रवः । पूर्वोक्त पृ० ७७ १०. तोटयति भिनत्ति हृदयमिति तोटकम् । भिन्नत्ति यतो हृदयं ततस्तोटकम् । पूर्वोक्त पृ० ५१ पूर्वोक्त पृ० ८१ ११. मार्गाच्चलनम् (द्रवः) पृ० ८२ ।। ""द्रवणं चलनं मार्गादिति द्रवः । पूर्वोक्त पृ० ३३ १२. प्रकर्षण रोच्यते"इति प्ररोचना। प्रकर्षेण रोचत इति प्ररोचना । पूर्वोक्त पृ० ५६ पृ० ९० १३. आनन्दहेतुत्वादानन्दः । पृ० ९६ । तदानन्त(नन्द)हेतुत्वादानन्दः । पूर्वोक्त पृ० ५८ १४. डिमो डिम्बो विप्लव इत्यर्थः, तद्योगादयं डिमो डिम्बो विद्रव इति पर्यायाः, तद्योगादयं डिमः । पृ० ११४ डिमः । पूर्वोक्त भाग-२ पृ० ४४३ १५. उत्क्रमणोन्मुखा सृष्टिर्जीवितं यासां ता उत्क्रमणीया सृष्टिर्जीवितं प्राणा यासां ता उत्सृ उत्सृष्टिकाः शोचन्त्यः स्त्रियस्ताभिरङि- ष्टिकाः शोचन्त्यः स्त्रियस्ताभिरङ्कित इति तत्वादुत्सृष्टिकाङ्कः। पृ० ११५ तथोक्तः । पूर्वोक्त पृ० ४४६ १६. ईहा चेष्टा मृगस्येव स्त्रीमात्रार्थात्रेतीहा- ईहा चेष्टा मृगस्येव स्त्रीमात्रार्था यत्र स ईहामृगः । मृगः । पृ० ११६ पूर्वोक्त पृ० ४४२ १७. विविधोऽर्थ आह्रियतेऽनयेति व्याहारः। व्याहारः विविधोऽर्थोऽभिनीयते येन। पूर्वोक्त पृ० ११७ पृ०४५८ १८. तदधिकबलसम्बन्धादधिबलम् । पृ० ११९ अधिबलसम्बन्धादधिबलम् । पूर्वोक्त पृ० ४५७ १९. वचनं तद् दृष्टार्थगर्भवाद् दृष्टशोणित- तद्वचनं दृष्टार्थगर्भत्वात्गण्ड इव गण्डः । पूर्वोक्त ___ गर्भगण्ड इव गण्डः । पृ० १२१ पृ० ४५८ २०. त्रिगतमनेकार्थगतम् । पृ० १२४ अनेकमर्थं गतमिति त्रिगतम् । पूर्वोक्त पृ० ४५८ २१. नाली व्याजरूपा प्रणालिका । पृ० १२९ नालिका प्रणालिका न्याजेत्यर्थः । पूर्वोक्त पृ०४५५ २२. मृदा परपक्षमर्दनेन स्वपक्षमवति रक्षतीति मृदवमिति मर्दनं मृत्परपक्षमर्दनेन स्वपक्षभवति मृदवम् । पृ० १२९ रक्षतीति । पूर्वोक्त पृ० ४५७ २३. उद्घाते प्रश्नात्मके साधूद्घात्यम् । प्रश्नात्मके उद्घाते साध्विति यत् । ना० शा० पृ० १३१ भाग-२, पृ० ४५४ २४. अन्य कार्यावलगनादवलगितम् । पृ० १३२ अन्यकार्यावलगनादवलगितम् । पूर्वोक्त पृ० ४५४ २५. अवस्पन्दितं चक्षुःस्पन्दनादिवदन्तर्गत- अवस्पन्दितं चक्षुःस्पन्दनादिवदन्तर्गतसूचनीयसम्भसूचनीयसम्भवात् । पृ० १३३ वात् । पूर्वोक्त पृ० ४५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19