Book Title: Natyadarpan par Abhinav Bharati ka Prabhav
Author(s): Kaji Anjum Saifi
Publisher: Z_Aspect_of_Jainology_Part_3_Pundit_Dalsukh_Malvaniya_012017.pdf

View full book text
Previous | Next

Page 10
________________ नाट्यदर्पण पर अभिनवभारती का प्रभाव १२७ प्रमोदावलोकनादद्भुतः, ततः उद्यानग मनादारभ्य पुनः शृङ्गारः इति । पृ० ४८ २५. "स मुखस्याभिमुख्येन वर्तत इति प्रति- ""प्रतिमुखं प्रतिराभिमुख्येन यतोऽत्र वृत्तिः । मुखम् । पृ० ४८ पूर्वोक्त पृ० २५. २६. ह्यमात्येन सागरिकाचेष्टितरूपं बीजं मुख- .."अमात्येन सागरिकाचेष्टितं वसन्तोत्सवकामदेव सन्धौ न्यस्तं वसन्तोत्सव-कामदेवपूजाऽऽदि- पूजादिना तिरोहितं नष्टमिव "सुसङ्गतारचितना तिरोहितत्वादीषल्लक्ष्यम् । तस्य च राजतत्समागमपर्यन्तं काव्यं द्वितीयाङ्कगतं सुसङ्गतारचित राज-सागरिकी-समागम - प्रतिमुखसन्धिः । पूर्वोक्त पृ० २४-२५. नेन द्वितीयाङ्के उद्घाट इति । पृ० ४९ २७. उत्पत्त्युद्घाटन-दशाद्वयाविष्टस्य बीज- उत्पत्त्युद्घाटन दशाद्वयाविष्टस्य बीजस्य यत्रोद्भेदः स्योन्मुख्यं फलजननाभिमुख्यं तद्वान् । फलजननाभिमुख्यत्वं स गर्भ । पूर्वोक्त पृ० २५. प० ४९ २८. अवमर्शसन्धौ तु प्राप्त्यंशः प्रधानम् । अवमर्श त्वप्राप्तेरेव प्रधानता। पूर्वोक्त पृ० २६. पृ० ४९ २९. जनक-विघातकयोस्तुल्यबलत्वात् सन्देहात्म- "जनक विघातकयोस्तुल्यबलत्वात् कथं न कत्वम् "नियतफलाप्तिरूपत्वम् । 'श्रेयांसि संदेहः। "नियता फलप्राप्तिरुच्यते । श्रेयांसि बहु बहुविघ्नानि भवन्ति' इति| पृ० ५०. विघ्नानीति'" । पूर्वोक्त पृ० २७ ३०. यथा रत्नावल्यामैन्द्रजालिकप्रवेशात् उदाहरणं रत्नावल्यामैन्द्रजालिकप्रवेशात्प्रभृत्या प्रभृत्यासमाप्तेरिति । पृ० ५१ समाप्तेः । पूर्वोक्त पृ० २९. ३१. नृ-स्त्रियोः परस्परमोहा""| पृ० ६१ ..."प्रमदा पुरुषो या तदर्था या समीहा। पूर्वोक्त पृ० ४२. ३२. य एव मुखे रस उपक्षिप्यते । "कामफले ''एव हि रसो मुख उपक्षिप्तः । पूर्वोक्त पृ० ४३; च रूपके "प्रतिमुखे विलासेन स एव कामफलेषु रूपकेषु प्रतिमुख एव ह्यास्थाफलत्वेन विस्तार्यते । यस्तु वेणीसंहारे भानु रतिरूपेण भाव्यम् । "यस्तु वेणीसंहारे भानुमत्या मत्या सह दुर्योधनस्य दर्शितो रत्यभिलाष- सह दर्योधनस्य दर्शितो विलासः, स नायकस्य रूपो विलास , स नायकस्य तादृशेऽवसरे तादृशेऽवसरेऽत्यनुचितः इति चिरन्तनैरेवोक्तम् । ऽनुचितः । यदाह-सन्धि-सन्ध्यङ्गघटनं यथा सहृदयालोककार:-'सन्धिसन्ध्यङ्गघटनं रसबन्धव्यपेक्षया । न तु केवल शास्त्रार्थ रसबन्धव्यपेक्षा। न तु कवलशास्त्रार्थस्थितिस्थितिसम्पादनेच्छया ।।', इति । पृ० ६२ सम्पादनेच्छया । पूर्वोक्त पृ० ४२. ३३. दोषाच्छादनाय यत् पुनहसनं हास्यहेतु दोषो येनोक्तेन प्रच्छादयितुमिष्यते तस्यापि हास्यवाक्यं सा तस्य नर्मणो द्योतनं नर्मद्युतिः । जननत्वेन नर्म च सुतरां द्योतितं भवतीति नर्मयथा रत्नावल्याम्-'"अत्र मौर्यदोषं. द्युतिः । यथा च रत्नावल्यां द्वितीयेङ्ङ्के विदूषकः । छादयितुं यद् विदूषकेणोच्यते, तद् राज्ञो । ""अत्र हि मौयंदोषं छादयितुं यद्विदूषकेणोहास्यहेतुत्वान्नर्मद्युतिः । पृ० ६७ च्यते तद्राज्ञो हास्यजननमिति नर्मैव द्योतितं भवति । पूर्वोक्त पृ० ४४. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19