Book Title: Natyadarpan par Abhinav Bharati ka Prabhav
Author(s): Kaji Anjum Saifi
Publisher: Z_Aspect_of_Jainology_Part_3_Pundit_Dalsukh_Malvaniya_012017.pdf

View full book text
Previous | Next

Page 11
________________ १२८ काजी अञ्जम सैफी ३४. अनियतो ह्याकारो रूपमुच्यते । पृ० ७३ ""रूपमिति चानियता आकृतिरुच्यते । पूर्वोक्त पृ०४८. ३५. निश्चयरूपत्वादेव चोहरूपाया युक्तेभिद्यते। "निश्चयात्मकत्वादूहः । पूर्वोक्त पृ० ४९. पृ०७४ ३६. लोकप्रसिद्धवस्त्वपेक्षया यः समुत्कर्षः लोकप्रसिद्धवस्त्वपेक्षया यत् सातिशयमुच्यते समुत्कृष्टोऽर्थः, स उत्कर्षाहरणादुदाहृतिः। उत्कर्षमाहरतीत्युदाहरणम् । पूर्वोक्त पृ० ४८. पृ० ७५ ३७. भावस्य परीभिप्रायस्याथवा भाव्यमान- भावस्य भाव्यमानस्य वस्तुनो भावनातिशये सत्यूह स्यार्थस्योह प्रतिभाऽऽदिवशान्निर्णयो। प्रतिभावनादिबलात्"। बुद्धिर्हि तत्र क्रमते न ""बुद्धिस्तत्र क्रमते, न प्रतिहन्यत इत्यर्थः । प्रतिहन्यते । पूर्वोक्त पृ० ४९. पृ०७६ ३८. भयत्रासकारिणो वस्तुनो या शङ्गाऽपाय- भयत्रासकारिणो वस्तुनो या शङ्का यदाशङ्कनं स कारकत्वसम्भावना, सा द्रवति श्लथी. विद्रवः, विद्रवति विलीयते हृदयं येनेति । पूर्वोक्त भवति हृदयमनयेति द्रवः । पृ० ७७ पृ० ५२. ३९..""प्रकर्षणाविर्भावनमाक्षेपः।""अभिप्रायस्य "अभिप्रायस्य हि तत्राक्षेपो बहिः कर्षणम् । बहिष्कर्षणमाक्षेपः । यथा रत्नावल्यां वासवदत्तायामेव सागरिकेति राज्ञा विदूषकेण च वासवदत्तायामेव सागरिकेति राज्ञा परिगृहीतायां तदुक्तिषु सागरिके शीतांशुमुंखमुत्पले विदूषकेण च परिगृहीतायां तदुक्तिषु- इत्यादिषु । पूर्वोक्त पृ० ५०. प्रियसागरिके ! शीतांशुर्मुखमुत्पले। पृ० ७८ ४०. परस्परवञ्चनप्रवृत्तयोर्यस्य बुद्धिसहा- परस्परवचनप्रवृत्तयोर्यस्यैवाधिकं (कर्म) सहाय यादिबलाधिक्येन यत्कर्मतरमभिसन्धातुं बुद्धयादोनबलम्बयति स एव तमतिसन्धातुं समर्थ, तत् कर्म छलविषये अधिक(बल)- वञ्चयितुं समर्थ इति तदिदं कर्माधिबलम् । छलयोगादधि(बल)छलम् । यथा रत्ना- यथा-सागरिकावेषं धारयन्ती वासवदत्ता विदूवल्याम्-"किं पद्मस्य।' अत्र साग- षकबुद्धिदौर्बल्याद्राजानमतिसंधत्ते किं पद्मस्य" रिकावेषं धारयन्ती विदूषकबुद्धि- इत्यादि श्लोकान्तमधिबलम् । पूर्वोक्त पृ० ५१. दौर्बल्याद् वासवदत्ता राजानमभिसन्धत्ते । पृ० ७९ ४१. क्रोध-हर्षादि-सम्भूतावेग-गभितं वचनं आवेगगर्भ यद् वचनं तत्तोटकम् । स चावेगो तोटयति भिनत्ति हृदयमिति तोटकम् । हर्षात्, क्रोधात् अन्यतोऽपि वा । भिनत्ति यतो पृ० ८१ हृदयं ततस्तोटकम् । पूर्वोक्त पृ० ५१. ४२. व्यतिक्रमो मार्गाच्चलनम् । यथा रत्ना- यथा भर्तृसंनिधानेऽपि विदूषकस्य सागरिकायाश्च वल्यां सन्निहितं भर्तारमवगणय्य विदूषकस्य वासवदत्तया बन्धनम् ।"द्रवणं चलनं मार्गादिति सागरिकायाश्च वासवदत्तया बन्धनमिति । द्रवः । पूर्वोक्त पृ० ५३. पृ० ८२ . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19