Book Title: Natyadarpan par Abhinav Bharati ka Prabhav
Author(s): Kaji Anjum Saifi
Publisher: Z_Aspect_of_Jainology_Part_3_Pundit_Dalsukh_Malvaniya_012017.pdf
View full book text ________________
नाट्यदर्पण पर अभिनवभारती का प्रभाव
१२९ ४३. यद्यपि श्रमोद्वेग-वितर्कादयो व्यभिचारि- यद्यपि श्रमोवेग वितर्कलज्जाप्रभृतयो व्यभि
मध्ये लक्षयिष्यन्ते, तथापि रसविशेष- चारिवगै सत्यवसरेऽवश्यप्रयोज्याः सन्ध्यङ्गत्वेपुष्टयर्थ सन्ध्यङ्गावसरेऽपि लक्ष्यन्त इति। नोक्ता मन्तव्याः । पूर्वोक्त पृ० ५५.
पृ० ८६ ४४. क्रुद्धस्य प्रसादनमनुकूलनं बुद्धि-विभवादि- विरोधिनः कुपितस्य प्रशमः प्रसादनं शक्तिः बुद्धि
शक्तिकार्यत्वेन सा शक्तिः । पृ० ८८ विभवादिशक्तिकार्यत्वात् । पूर्वोक्त पृ० ५३. ४५. अथनिर्वहणसन्धेरङ्गानि लक्षयितुमद्दि- अथ निर्वहणसन्धावुद्देशक्रमेणाङ्गानि लक्षयितुं ___ शति । पृ० ९१
प्रक्रमते । पूर्वोक्त पृ० ५७. ४६. स्वापराधोद्घट्टनं परिभाषा | पृ० ९३ ..'अन्योन्यापराधोदघट्टनं वचनम् । पूर्वोक्त
पृ० ५८. ४७. प्रकारशतैर्वाञ्छितस्यार्थितस्य सामस्त्येन अथितस्य तथेति प्रकारशतै प्रार्थितस्थ सम्यगपुन___ आगमः प्राप्तिरानन्दहेतुत्वादानन्दः। वियोगवद्यदागमनं तदानन्तहेतुत्वादानन्दः । पृ० ९६
पूर्वोक्त पृ० ५८. ४८. ""इतिवृत्तस्याविच्छेदश्च रसपुष्ट्यर्थः, इति वृत्ताविच्छेदोऽपि हि रसस्यैव पोषकः,
विच्छेदे हि स्थाय्यादेस्त्रुटित्वात् कुतस्त्यो अन्यथा विच्छेदे स्थाय्यादेस्त्रुटितत्वात् क रसरसास्वादः ? पृ० १०२
वार्ताः । पूर्वोक्त भाग-३ पृ० ६२. ४९. योग्यतां च रसनिवेशैकव्यवसायिनः योग्यतां च कविरेव जानाति, न च मुक्तक
प्रबन्धकवयो विदन्ति, न पुनः "मुक्तक- कविः । पूर्वोक्त पृ० ६२.
वयः ! पृ० १०२ ५०. एवं च पुष्पदूषितकेऽशोकदत्तादिशब्दा. एतदेवाभिमन्यमानेन पुष्पदूषितकेऽशोकदत्तादि
कर्णनेन समुद्रदत्तस्य नन्दयन्त्यां या व्य- शब्दाकर्णनेन समुद्रदत्तस्य शङ्का योपनिबद्धा सा लोकशङ्कोपनिबद्धा, सा न दोषाय । पर- न दोषाय निर्वहणान्तोपयोगिनो हि नन्दयन्तीनिपुरुषपम्भावनाया निर्वहणं यावदत्रोपयो- सिनं तस्याश्च गृहान्तरावस्था । इदमेव मुखगित्वात् । "पुत्रे दूरस्थिते निर्वासनं, निर्वा- सन्धौ मलं परपुरुषसम्भावनामूलत्वात्। एवमनसितायाश्च शबरसेनापतिगृहेऽवस्थानमनु- भ्युपगमे तु श्वशुरेण बध्वा" असन्निहिते पूत्रे चितमेव । वणिगमात्यविप्राश्च स्ववर्गा- निर्वासनं शबरसेनापतिगृहेऽवस्थानमित्युत्तमप्रकृपेक्षयैवोत्तमाः, न राजापेक्षया ।......" तीनामनुपपन्नमेव । तस्मात् स्ववर्गापेक्षयेदमुत्तमप्रकरणे हि नायको व्युत्पादस्य | पृ० १०३ त्वमद्यतनेराजोचितानामुत्तमप्रकृतीनां वणिमात्रे
""। प्रकरणे हि तादृश एव नायकः ।"व्युत्पा
द्यश्च | पूर्वोक्त भाग-२ पृ० ४३२. ५१. तथा च वेश्यायां नायिकायां विनयरहित- .."आचारः कुलस्त्रियां विनयप्रधानः अन्यस्यां तद्
मपि चेष्टितं निबध्यते । यथा विशाखदेव- विपरीतः । तथा च देवीचन्द्रगुप्ते वसन्तसेनामुद्कृते देवीचन्द्रगुप्ते माधवसेनां समुद्दिश्य दिश्य चन्द्रगुप्तस्योक्तिः । पूर्वोक्त पृ० ४३३. कुमारचन्द्रगुप्तस्योक्तिः" | पृ० १०४ १७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19