Book Title: Natyadarpan par Abhinav Bharati ka Prabhav Author(s): Kaji Anjum Saifi Publisher: Z_Aspect_of_Jainology_Part_3_Pundit_Dalsukh_Malvaniya_012017.pdf View full book textPage 9
________________ १२६ काजी अञ्जुम सैफ़ी सामाद्यपायलक्षणो द्रव्य-गुण-क्रिया-प्रभृतिः कार्यमित्युच्यते, चेतनैः कार्यते फलमिति सर्वोऽर्थश्चेतनेः कार्यते फलमिति कार्यम् । व्युत्पत्त्या "तेन जनपदकोश दुर्गादिक व्यापार पृ० ४२ वैचित्र्यंसामाधुपायवर्ग इत्येतत्सर्वं कार्यऽन्तर्भवति । पूर्वोक्त पृ० १६. १६. "" बाहुल्यं प्राधान्यं वा निबन्धनीयम् ।। "प्रधानत्वेन बाहुल्येन निबन्धनीयम् । पूर्वोक्त पृ० ४२ पृ० १६. १७. पञ्चानामवश्यम्भावमाह । ""उद्देशोक्त- उद्देशक्रमेणैव प्रयोक्तृभिः कविभिः निबन्धनीय क्रमेणैव निबध्यन्ते । "प्रेक्षापूर्वकारिणां तया ज्ञातव्याः। .."चावश्यंभाविक्रमत्वमासाहि प्रथमारम्भस्ततः प्रयत्नस्ततः सम्भा- मुच्यते । न हि प्रेक्षापूर्वकारिणोऽवस्थान्तरासम्भावना ततो निश्चयस्ततः फलप्राप्तिरित्यय- वनायां प्रारम्भ उचितो भवति, तत् प्रारम्भश्चेमेव क्रम इति । पृ० ४४ दुत्तरोत्तरावस्थाप्रसर एव । पूर्वोक्त पृ० ६. १८. तदर्थमौत्सुक्यमुपायविषयमनेनोपायेनैतत् "यदौत्सुक्यमानं तद्विषयस्मरणोत्व ण्ठानुरूपं, सिध्यतीति स्मरणोत्कण्ठाऽदिकर्म तदनु- अनेनोपायेनैतत् सिद्धयतीति,प्रारम्भः । पूर्वोक्त गुणो व्यापारश्चोभयमारम्भः । पृ० ४४ पृ० ६. १९. मात्रशब्देन फलान्तरयोगः प्रतिबन्धनिश्च- तस्यकार्यान्तरयोगः प्रतिबन्धकवारणं च मात्रपदेयश्च व्यवच्छिद्यते । पृ० ४५ नावधारितम् । पूर्वोक्त पृ० ७. २०. .."निश्चयो नियता फलव्यभिचारिण्याप्तिः। 'नियतां नियन्त्रितां फलव्यभिचारिणी पश्यति पृ० ४६ तदा नियतफलप्राप्तिर्नामावस्था । पूर्वोक्त पृ० ७. २१. इह च तावत् पुरुषकारमात्राभिनिवेशिनां पुरुषकारमात्राभिमानिनां देवमवजानानां चार्वा देवमपाकुर्वतां नास्तिकानां देवबहुमान- कादितमेमयुषां, स दैवबहुमान व्युत्पत्तये हि पुरुषव्युत्पत्तये पुरुषकारोऽप्यफलस्तदभावोऽपि कारोऽप्यफल:, तदभावोऽपि सफलः प्रदर्शनीयः। सफल इति दर्शनीयम् । पृ० ४७ पूर्वोक्त पृ० ८. २२. अपरथा परतः प्राप्तमपि फलं नाङ्गी- अपरथा परतः प्राप्तमपि फलं नाङ्गीकुर्यात् । कुर्यादिति । पृ० ४७ पूर्वोक्त पृ०९. २३. महावाक्यार्थस्यांशा भागाः परस्परं महावाक्यार्थरूपस्य तेनार्थावयवा सन्धीयमानाः स्वरूपेण चाङ्गैः सन्धीयन्त इति सन्धयः। परस्परमङ्गश्च सन्धय इति । पूर्वोक्त पृ० २३. पृ० ४८ २४. प्रारम्भावस्थाभावित्वात् प्रधानवृत्तस्य प्रागारम्भभावित्वान्मुखमिवमुखम् । प्रारम्भो भागो मुखमिव मुखम् ।"प्रारम्भोपयोगी पयोगी यावानर्थराशिः प्रसक्तानुप्रसक्त्या विचित्रायावानर्थराशिः प्रसक्तानुप्रसक्त्या विचित्र- स्वाद आपतितः तावान् मुखसन्धिः। पूर्वोक्त रससन्निवेशस्तावान् मुखसन्धिरित्यर्थः। पृ० २३; यथा रत्नावल्यां प्रथमोऽङ्कः, तथा हि यथा रत्नावल्यां प्रथमोऽङ्कः। अत्र हि आमात्यस्य वीरो, वत्सराजस्य शृङ्गाराद्भुतो, सागरिका-राजदर्शनरूपे अमात्यप्रारम्भ- ततःशृङ्गार इति इयानयं सागरिकाया राजदर्शनेविषयीकृतेऽर्थराशी अमात्ययौगन्धराय- ऽमात्यप्रारम्भविषयीकृतेऽर्थराशिरुपयोगीति मुखणस्य पृथ्वीसाम्राज्यविजिगीषोर्वीरः, वत्स- सन्धिः । पूर्वोक्त भाग-३ पृ० २४. राजस्य वसन्तविभावः शृङ्गारः, पौर For Private & Personal Use Only Jain Education International www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19