Book Title: Natyadarpan par Abhinav Bharati ka Prabhav
Author(s): Kaji Anjum Saifi
Publisher: Z_Aspect_of_Jainology_Part_3_Pundit_Dalsukh_Malvaniya_012017.pdf

View full book text
Previous | Next

Page 8
________________ नाट्यदर्पण पर अभिनवभारती का प्रभाव १२५ १०. .. परस्य प्रधानस्य प्रयोजनं सम्पादयति "परस्य प्रयोजनसंपत्तये भवदपि स्वप्रयोजनं .."। सुग्रीव विभीषणादिहि रामादिनोप. सम्पादयति । एवं सुग्रीवविभीषणप्रभृतिरपि क्रियमाणो रामादेरात्मनश्चोपकाराय भवन् रामादिनोपक्रियमाणे रामादेरात्मनश्चोपकाराय रामादेः प्रसिद्धि प्राशस्त्यं च सम्पादयति । प्रभवमाने प्रसिद्धिप्रशस्त्यै सम्पादयतीति ।" पृ० ३९ पताकावदुपयोगित्वादियं पताकेति चिरन्तनाः । पूर्वोक्त पृ० १५ ११. तावत्येव पताकानायकस्य स्वफलसिद्धि- तावत्येव पताकानायकस्य स्वफलसिद्धिरूप निबध्यते । निर्वहणसन्धावपि तत्फले निबन्धनीया, सिद्धफलस्त्वसौ प्रधानफल एव निबध्यमाने तुल्यकालयोरुपकार्योपकारक- व्याप्रियमाण आसीनोऽपि भूतपूर्वगत्या पताकात्वाभावात् न तेन प्रधानस्योपकारः शब्दवाच्यो न मुख्यत्वेन । निर्वहणपर्यन्ते तत्फले स्यात् । सिद्धफलस्त्वसौ प्रधानफल एव क्रियमाणे तुल्यकालयोरुपकारकत्वाभावात् तेन व्याप्रियमाणो भूतपूर्वगत्या पताकाशब्द- प्रधानोपकारो न भवेत् । पूर्वोक्त पृ० १८ वाच्य इति । पृ० ३९ १२. अन्यस्मिन्नुपाये चिन्तिते सहसोपायान्तर अस्मिन्नपाये चिन्तिते सहसोपायान्तरप्राप्ति यथा प्राप्तिर्यथा नागानन्दे जीमूतवाहनस्य नागानन्दे जीमूतवाहनस्य शङ्खचडाप्राप्तवध्यपटस्य शङ्खचूडादप्राप्तवध्यपटस्य कञ्चुकिना कञ्चुकिना वासोयुगलार्पणम् । पूर्वोक्त पृ० २० वासोयुगलार्पणम् । पृ० ४० १३. यथा रामाभ्युदये द्वितीयेऽके सीतां प्रति यथा रामाभ्युदये तृतीयेऽङ्के सीतां प्रति सुग्रीवस्य सुग्रीवस्य संदेशोक्तिः–'बहुनाऽत्र किमुक्तेन' संदेशोक्तिः-- 'बहुनात्र किमुक्तेन ॥' अत्रान्य .अत्र पारेऽपि जलधेरित्यतिशयोक्तिरपि प्रयोजने नातिशक्त्याशयेन प्रयुक्तेऽपि वचसि पारेसीतां प्रति तथैव वृत्तत्वात् प्रकृतसम्बद्धा। पीत्यादिप्रकृतोपयोगातिशयात् पताकास्थानकम् । अत्र चातिशयोक्तिमात्राच्चिन्तितात् प्रयो- पूर्वोक्त पृ० २० जनादपरं तथैव सोताहरणं प्रयोजनं सम्पन्नमिति सामान्यलक्षणम् । पृ० ४० १४. उपायानुष्ठानस्यावश्यकर्तव्यादिना व्यव- प्रयुज्यते फलं यैरुपायानुष्ठानैः तेषामितिवृत्तव धाने सति नायक-प्रतिनायकामात्यदीनां शादवश्यकर्तव्यतादिभिर्विच्छेदेऽपि . सति यदनुयदनुसन्धानं ज्ञानमसौ ज्ञानविचारणफल- सन्धानात्मकं प्रधाननायकग्रतं - - सन्धिद्रव्यज्ञानं लाभोपायत्वाद् बिन्दुः। सर्वव्यापित्वाद् बिन्दु, ज्ञानविचारणं फललाभोपायत्वात् । पूर्वोक्त वा जले तैलबिन्दुरेव बिन्दुः । "केवलं पृ० १३;"तैलबिन्दुवत् सर्वव्यापकत्वादपि बिन्दुः । बोज मुखसन्धेरेव प्रभृति निबध्यते, बिन्दुस्तु बीजं च मुखसन्धेरेव प्रवात्मानमुन्नेषयति तदनन्तरमिति । पृ० ४१ बिन्दुस्तदनन्तरमिति विशेषोऽनयोः । पूर्वोक्त पृ० १४ १५. प्रधाननायक-पताकानायक - प्रकरीनायकैः प्राज्ञैःप्रधाननायकपताकानायकप्रकरीनायकैश्चेतन साध्ये प्रधानफलत्वेनाभिप्रेते बीजस्य रूपैः सम्पूर्णतादायी पूर्वपरिगृहीतस्य प्रधानस्य प्रारम्भावस्थोत्क्षिप्तस्य प्रधानोपायस्य बीजाख्योपायस्य फलम् आरभत इत्यारम्भ शब्दसहकारी सम्पूर्णतादायी सैन्य-कोश-दुर्ग- वाच्यो द्रव्य क्रियागुणप्रभृतिः सर्वोऽर्थः सहकारी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19