Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
१८
सहस्रऋषिकृता एवं कृत्वा गतो राजा मन्दिरे स्वर्गसन्निभे। राजानमागतं दृष्ट्वा कीरो वचनमब्रवीत् ॥ १३॥
कीर उवाच।। एकाकी आगतो भूप राबावत्र किंकारण (णम् ):। वैरोचने गते ग्रामे किमर्थं पुत्रमन्दिरे ॥१४॥
राजोवाच। कारणेनागतोऽस्मीति महता प्राणहारिणा । विना कारणं कीरेश ! कोऽपि याति परगृहे ॥१५॥
कीर उवाच । वदस्व नन्द ! भूमीश! कारणं वै ममाग्रतः । येन त्वमागतो रात्रावेकाकी परवेश्मनि ॥१६॥
राजोवाच। कारणं श्रूयतां कीर ! महदाचर्यकारणम् । पभिनीश्रुतिमात्रेण कामेनाहं वशीकृतः ॥ १७ ॥ वासरे च क्षुधा नास्ति रात्रौ निद्रा निवर्तिता। मम कीर! महादुःखं हृदये(हृदि) वसति सुन्दरी ॥१८॥
कीर उवाच । रावणाधा महीपा ये परदाररता नृप!। महावला महायोधाः पश्य केन क्षयं गताः॥१९॥
राजोवाच । कीरेश ! तव वाक्यानि माननीयानि पण्डितः। त्वमेव किं न जानासि दुर्द्धरो मकरध्वजः ॥ २० ॥
कोर उवाच । एवमेव प्रमाणं हि तव वाक्य नराधिप ! । नथापि शृणु मे वाक्यं यथोक्तं शास्त्रकोविदः ॥ २१॥ न चन्द्रादग्निः कुत्रापि न सूर्यात् तिमिरं क्वचित् । न चामृतात् क्वचिन्मृत्युनं भयं धर्मतः क्वचित् ॥ २२ ॥
राजोवाच । खगश्रेष्ठोऽसि प्राज्ञोऽसि गुणयुक्तोऽस्यनेकधा । परपीडां न जानासि निष्फलास्तेऽखिला गुणाः ॥ २३ ॥
Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30