Book Title: Nanodopakhyana
Author(s): Rajasthan Prachyavidya Pratishthan
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
सहस्रऋषिकृता तेनापि च तथैवोक्तं यथोक्तं वै स्त्रिया समम् । भीत(ति)वातहतो मन्त्री रम्भा(सभा)स्थाने प्रकम्पितः ॥ ८८॥ एक(त)दाकर्ण्य सर्वेऽपि कुपिता मन्त्रिमारणे । निवारिता नृपेणैव तद्वने गन्तुकामिना ॥ ८९॥ स माली मन्त्रिराजेन्द्रजनयूथपरिवृतः । गतस्तत्रैव उद्याने मृतको यत्र तिष्ठति ॥९०॥ कैर्विदारितश्चैव शृगालैश्चापि भक्षितः। काकैश्च चुण्टितं दृष्ट्वा हाहाकारपरो नृपः॥९१ ॥ नानाभक्ष्यैश्च भोज्यैश्च नानागन्धैर्विलेपनैः । भूषणैर्विविधैर्वस्त्रैः पोषितं तदिदं वपुः ॥९२॥ ततः मृतकमादाय दृढं बद्धा च मन्त्रिणम् । हृदन्तःपितृशाकेन 'पितृभूमौ गतो नृपः ॥९३॥ कृत्वा संस्कारकर्म च प्रविवेश निजं पुरम् । मन्त्रिणं रासमारूढं कृत्वा सर्वत्र भ्राम्य च ॥९४ ॥ चतुष्पथे समानीत्वा खण्ड खण्डं चकार सः। पापी पापेन पच्यते लोकभाषा गरीयसी ॥९५॥ एवं कृत्वा गतो राजा राजचिन्तां चकार सः। धर्मेण पालयामास प्रजानां(प्रजां हि) पुत्रवत् सदा ॥९६ ॥ विरक्तो वै अधर्मेभ्यः परस्त्रीभ्यो विशेषतः। परदाराभिलाषी च यस्मानन्दः क्षयं गतः ॥ ९७ ।। एवमन्येऽपि ये केचित् परदाररता नराः । क्षयं यास्यन्ति लोकेऽस्मिन् यथा नन्दो नराधिपः ॥ ९८॥ इति श्रीनन्द भूपस्य कथा वैरोचनस्य च । सहस्रऋषिणा प्रोक्ता सालकोटनिवासिना ॥ ९९ ॥ रसऋत्वङ्गभूम्यब्दे मासे भाद्रपदे सिते । त्रयोदश्यां भृगौ वारे पूर्णा जाता तदा इयम् ॥१०० ॥
॥ नन्दकथा समाप्ता॥
१ "स्मशाने" टिप्पणी।

Page Navigation
1 ... 27 28 29 30