Book Title: Manibhadrakavyam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
आबद्धनेत्रपुटपातिततेजसाऽन्तनेत्रं निभाल्य विततं शुभशोणवर्णम् । आकर्ण्य कर्णयुगसम्भ्रमणं गजस्य चक्षुर्विकासमकरोदपनीतपापः ॥५५॥
किं विद्युता सहगतं शुचिशारदा_ किं वा सहस्रकिरणेन युतं सुमेरुम् । किंस्वित् सुवर्णमुकुटेन युतं नृपास्यं आरूढयक्षमवलोकयति स्म नागम् ॥५६।।
मातङ्गमेककरलग्नसुवर्णकुम्भ हस्तेषु षट्सु च विराजितरक्तपत्रम् । हस्तैर्नु सप्तभिरपाकृतसप्तभीति सप्तोर्ध्वराजभुवमेव समं स्पृशन्तम् ॥५७।।
पीयूषसागरमहालहरीकफेन राजाश्मनेव नवनीतविशालपिण्डैः । किंवा सुपक्वकदलीफलसारभागनिर्मापितं धवलवर्णमवर्णनीयम् ॥५८॥
सौवर्णपादकटकैरिव पीतपुष्पैस्स्तम्भेषु रौप्यघटितेषु पदेषु बद्धम् । मुक्तासहोदरनखेष्वनुलग्नदुर्वं व्यावृत्तपादतलधारितभव्यकायम् ॥५९॥
सत्त्वातिरेकमदवर्धिततुङ्गकुम्भमाकर्षितागणितषट्चरणं मदाप्सु । सुस्निग्धकान्ति-मृदुकोण-वराटकाक्षं हारावलीललितकण्ठकमम्बुजौष्ठम् ॥६०॥
१४८
श्रीमाणिभद्रमहाकाव्यम् ८

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209