Book Title: Manibhadrakavyam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 190
________________ प्रशस्तिः हरिदासो गुणवास: पत्नी चैतस्य श्रीसुशीलेति । वैष्णववर्यो पूर्णामायातो द्वारिकानगरात् ॥१॥ जातावनयोः पुत्रौ सुरेशोऽनिल इति क्रमाद् धन्यौ । जायाऽऽद्यस्य जयाऽऽसीद् इतरस्य च कोकिला पत्नी ॥२॥ भूपेशश्चामितश्चेति प्रकाशश्चाद्ययोस्सुताः । नयनश्चान्ययोः पुत्रः पुत्री चाऽऽशा प्रियंवदा ॥३॥ मोक्षमार्ग महासार्थमेकच्छत्रेण पालयन् । सत्यसूर्यः महासूरी रामचन्द्रो महाप्रभुः ॥४॥ बोधं दत्वा सुरेशस्य पुत्रस्यान्त्यद्वयस्य च । आर्हतीमनघां दीक्षां ददावध्यात्मवासिताम् ॥५॥ निरीहो निरहङ्कारः श्रीसंवेगरतिः पिता । गीतार्थो प्रीतिमान् बन्धुः श्रीवैराग्यरतिर्मम ॥६॥ प्रशमरतिविजयोऽहं गुरुताताऽग्रजकृपावशोऽरचयम् । मणिभद्रमहाकाव्यं शुभं तपागच्छभक्तिरसात् ॥७॥ दीक्षाया कतमे वर्षे कृतं तन्न विशिष्यते । यत् कृतं तत् कृतं कीदृग एतदेव विशिष्यते ॥८॥ विपुलदर्शितयाऽत्र सरस्वतीकरुणया रचिते सुहृदावलिः । सरसदर्शनतोऽमृतवर्षया वसतु कान्तमणाविव चन्द्रमाः ॥९॥ १६८ प्रशस्तिः

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209