Book Title: Manibhadrakavyam
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 198
________________ १७६ दृशानदग्धैश्च दृषद्दलैस्त्वचो ॥१-२६ ॥ दृशामप्रवेश दिशामप्रकाशं ॥ ५४॥ दृशोस्साधुदाहावलोकाघवत्यो ।।५-३८ ।। द्रव्यमध्यर्धमायुक्तवानद्भुतं ॥७९॥ द्वीपदन्ताकृतैः कङ्कणैर्भूरिभि - ॥७-४२ ।। धन्यां नमामि मम मातरमुत्तराणि ॥ ८-९ ॥ धरणीतलसंस्थितिमान् तनुजः ||४-२ ॥ धर्मग्रन्थसमर्थितोचितवचोव्यक्तिक्षमं पर्षदा ॥५-४५॥ धियामधिव्याप्तिभिराजिजित्वरै ।।१-६० ।। धूपेन सौरभवता शुचिदीपकेन ॥८- ७॥ धृतसंयम एष तनोतु ॥४-४२॥ धौति कासारतीरेंऽशुकान्येकका ॥७-४८ ॥ ध्रुवमयमनयन्मामर्हणाया विरोधे ॥९-१८ ॥ न कार्मुकोत्पातितसायकध्वनिः ॥१-२१ ॥ न दृष्टि पपाताऽङ्गनायां जनन्यां ॥५-४२॥ न दोषवन्तो मधुरा प्रसादिताः ॥ १-४८ ॥ न पार्वतीशाननिवास भाजनं ॥१-३९ ॥ न मार्ग बाधाकृतचित्तविभ्रमं ॥ १४०॥ न रावणोद्गारगरानुषक्तया ॥१-६२॥ न सङ्ख्यया नावधिना न सञ्ज्ञया ॥१- ११ || न हि वाग्घटना न हि देहरयो ||४-२१|| नताङ्गवृक्षैर्गजताडितैः क्वचित् ॥१- १६ ॥ नभसि विकृततेजस्स्फोटनिर्यातधूमै ॥९-२३ ॥ नभस्यसङ्ख्यैर्विहगैश्शिखिध्वजै-॥१-४१ ॥ नभस्यस्तमभ्यस्तवत्यंशुवाहे ॥५- १ || नयानुकूलो धनकोटिशाली ||३ - २॥ नयोपदेशैरथ तत्त्वचिन्तया ॥ १-५९ ॥ नापराधवति रोषदृष्टयो ॥२- २९ ॥ नामिताः सुगुणसाधुनाऽमिता ॥२- २६ ॥ निजाङ्गनावेदनयाऽर्तिशाली ॥३-५७|| श्रीमाणिभद्रमहाकाव्यम्

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209