Book Title: Mangalvada Sangraha
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 34
________________ मंगल : (१०) काव्यप्रकाशखण्डनम्ः - विष्यात साहित्याचार्य 'मम्मट'ना 'अव्यप्रकाश मां २४ थयेला સાહિત્યિક વિચારોની સમાલોચના કરતી કૃતિ. રસિકલાલ પરીખના સંપાદન હેઠળ સિંઘી જૈન ગ્રન્થમાળાએ તેને પ્રકાશિત छुरी छे. प्रतिशा : पुष्पिका : मंगल : प्रतिज्ञा : प्रशस्ति : ३४ पुष्पिा : वासवदत्ताचम्पूविवरणं समाप्तम् ।। इति वासवदत्ताख्यानरूपं चम्पू तट्टीका समाप्तेति । संवत् १७२२ लेखिता श्रीरस्तु ।। श्री ग्रन्थाग्रं ३१५० श्लोकसङ्ख्याक्षरगणनया ॥ (११) अनेकार्थोपसर्गवृत्तिः - अमरोषमां दृशवेला उपसर्गोना अने अर्थोनुं विवरण उरती કૃતિ. વિમલગચ્છનો ભંડાર વીજાપુર, અને પ્રવર્તક કાન્તિવિજયજીનો ભંડાર, છાણીમાં આની હસ્તપ્રતો ઉપલબ્ધ છે. ॥ एँ नमः || महोपाध्याय श्रीं ५ भानुचन्द्रगणिगुरुभ्यो नमः || मूल:- प्रणम्य श्रीमदर्हन्तं सिद्धिचन्द्रेण धीमता । अमरप्रोक्तनानार्थः पृथक्कृत्य विलिख्यते ॥ १ ॥ टीका:- श्रेयः स्त्रीभ्रमरीव पङ्कजवनं सौदामिनीवाम्बुदं गङ्गेवाम्बुनिधि सुधेव शशिनं गौरीव गौरीवरम् । छायेवाम्बुजमित्रमाश्रितवती यत्पादपाथोरुहं asta\mangal-t\3rd proof श्रेयः श्रियं तनुमतां तनुतां स शम्भुः श्रीअश्वसेनधरणीरमणाङ्गजन्मा । उत्कण्ठिता त्रिपथगा विततस्त्रिमूर्ति - र्व्यालोकते त्रिजगतीमिव यस्य कीर्तिः ||१|| शाहेरकब्बरधराधिपमौलिमौलेश्चेतः सरोरुहविलासषडंहितुल्यः । विद्वच्चमकृतिकृते बुधसिद्धिचन्द्रः काव्यप्रकाशविवृत्तिं कुरुतेऽस्य शिष्यः ||३|| इति.... (त्याहि पूर्ववत् ) श्रीसिद्धिचन्द्रगणिविरचिते काव्यप्रकाशखण्डने दशम उल्लसः समाप्तः । श्रीरस्तु शुभमस्तु संवत् १७२२ वर्षे पोष वदि गुरौ लिखितं श्रीपार्श्वनाथप्रसादात् । स श्रीमान् प्रथमप्रभुः प्रतिदिनं पुष्णातु पुण्यश्रियम् ॥१॥ नानार्थस्यामरकृतेर्वीक्ष्य कोषाननेकषः । तेन स्वशेमुषीवृद्धयै व्याख्या काचिद् विधीयते ॥ ६ ॥ श्री भानुचन्द्रशिष्येण सिद्धिचन्द्रेण धीमता । अनेकार्थोपसर्गाणां वृत्तिरेषा विनिर्मिता ॥ इति (त्याहि पूर्ववत् ) श्रीसिद्धिचन्द्रगणिरचिता अनेकार्थोपसर्गवृत्तिः

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91