Book Title: Mangalvada Sangraha
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 87
________________ ४८ यस्मिन् देशे य आचार: पारंपर्यक्रमागतः । श्रुतिस्मृत्यविरोधेन सदाचारः स उच्यते ॥ मङ्गलवादसंग्रह सर्वज्ञस्य मङ्गलाचारे मानाभावाच्च । मन्वादिप्रणीतस्मृतौ मङ्गलं दृश्यत इति चेत् — तन्न । स्मृतिकर्तुरसर्वज्ञत्वेऽपि वेदादर्थं प्रतीत्य स्मृतिप्रणयनसंभवात् । यत्तु शिष्टाचारत्वेन कर्तव्यतैवानुमीयतां किं वेदेनेति तत्र वक्ष्यामः । ।। इति श्रीगङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ मङ्गलवादः ॥

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91