Book Title: Mangalvada Sangraha
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 36
________________ भंगल: श्रीनाभेयः श्रियं दद्यात् सुरासुरनमस्कृतः । विघ्नानेकपपञ्चास्यो दधत् विश्वजनीनताम् ॥१॥ प्रति : तेन वाचकचन्द्रेण सिद्धिचन्द्रेण सर्वदा । बुद्धिवृद्धयै वितन्द्रेण बालानामल्पमेधसाम् ।।४।। पुष्पि : ....भयहरस्तोत्रवृत्तिः सम्पूर्णसमजनि ॥ संवत् १७९२ आषाढादि एवं आषाढ शुदि १३ दिने शनौ श्रीपत्तननगरे लिखिता ।।छ । अजितशान्तिस्तोत्रवृत्तिः- विश्वभृद् वृषभस्वामी कामितार्थप्रदोऽस्तु नः । नाभिजातोऽपि यच्चित्रमभिजातशिरोमणिः ।।१।। प्रतिश: वाचक श्रेणिमुख्येन सिद्धिचन्द्रेण तन्यते । अजितशान्तिस्तोत्रस्य वृत्तिर्बालावबोधिका ।।२।। लघुशान्तिस्तोत्रवृत्ति:- प्रणम्यश्रीमदर्हन्तं लघुशिष्यहिते मया । लघुशान्तिस्तोत्रस्यैषा लघुवृत्तिविधीयते ॥१।। प्रशस्ति मंते : लघुशान्तिस्तववृत्तिर्विहिता श्रीसिद्धिचन्द्रमुनिराजैः । पठनाय चारुबुद्धेः कपूरचन्द्राभिधानशिष्यस्य ।।२।। बृहच्छान्तिस्तोत्रवृत्तिः- श्रीशान्तिस्वामिनं नत्वा शिवतातिं जिनेश्वरम् । वृत्तिरेषा बृहच्छान्तेः सिद्धिचन्द्रेण लिख्यते ॥१।। (१८) लेखलिखनपद्धतिः- 'मात्मानंह (४, नं-८ ५०-२२)भा मा प्रत. स्व. वियक्ष વિ.ના સંગ્રહમાં છે એમ ઉલ્લેખ કરવામાં આવ્યો છે. વિષય सस्पष्ट छे. पुष्पि : महोपाध्याय श्रीसिद्धिचन्द्रगणिविरचिता लेखलिखनपद्धतिः समाप्ता ।। लिखितेयं विद्यापुरे सं० १७११ वर्षे ।। (१८) संक्षिप्तकादम्बरीकथानक:- पाम त आ६५री घाव्य हुपिहोवाथी दोभी ज्य ભાષામાં તે કથાનો ઉદ્ધાર કરી રચેલી કૃતિ. ॐ । महोपाध्याय श्री ५ भानुचन्द्र गणिगुरुभ्यो नमः । भंगस-प्रति॥: श्री सर्वज्ञं नत्वा भक्त्या स्वीयं च सद्गुरुं स्मृत्वा । कादम्बयुद्धारो विधीयते सिद्धिचन्द्रेण ।।१।। पूर्वि वृद्धभोजई बाणपंडितपासिं कादंबरीनी कथा नवनवरससंयुक्त करावी । ते कथा घणुं कठिन छई । ते माटइ मंदबुद्धिनइ प्रीच्छवानइ अर्थि संक्षेप लोकभाषाइ वे प्रबंध कीधो छि । पुष्पिा : इति (त्याहि पूर्ववत) श्रीसिद्धिचन्द्रगणिविनिर्मितं संक्षिप्तकादंबरी कथानकं समाप्तं ॥छ।। संवत् १७४७ वर्षे पौष वदि १३ शनौ दिने लखितं पत्ननगरे ।। asta\mangal-t\3rd proof

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91