Book Title: Mangalvada Sangraha
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
१०
मङ्गलवादसंग्रह
विशेष्याग्रहादिति चेन्न, नमस्कारादिकमाचरेदिति प्रत्येकमेव विधिकल्पनात् ।
तथा च तदुपजीव्यविघ्नध्वंसकामनयानुगतो मङ्गलव्यवहार इति न किञ्चिदनुपपन्नम् ।
नमस्कारत्वमपि स्वापकर्षबोधानुकूलतावच्छेदकजातिमत्त्वमेव । सा च जाति: कायिकत्वादिस्वरूपा ।
न च कायिकत्वमपि न जाति:, सङ्करापत्तेरिति वाच्यम्, अन्यतरकर्मजन्यतावच्छेदिकया तज्जातेरनङ्गीकारात् ।
वाचनीकत्वमपि तत्तद्वर्णव्याप्यं भिन्नमेवेत्यलं विस्तरेण ||
इति महोपाध्यायश्रीभानुचन्द्रगणिशिष्य महोपाध्याय श्रीसिद्धिचन्द्रगणिविरचितो
'मङ्गलवाद: ' समाप्तः ॥ संवत् १९६७ वर्षे कार्तिकशुक्लपक्षे तिथौ पूर्णिमायाम् ॥ ॥ शुभं भवतु श्रीसङ्गस्य ॥

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91