Book Title: Mangalvada Sangraha
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 32
________________ मंगल : प्रतिज्ञा : પુષ્પિકા :-- (५) भक्तामरस्तोत्रवृत्तिः मंगल : प्रतिज्ञा : पुष्पिडा : (६) तर्कभाषाटीका: asta\mangal-t\3rd proof ३२ સાથેના રોકાણ દરમ્યાન થયેલા અનેકવિધ કાર્યો (૪) તેમને ‘ઉપાધ્યાય’ પદની પ્રાપ્તિનું વર્ણન છે. તૃતીય પ્રકાશમાં બાદશાહ અકબર સાથે કાશ્મીર યાત્રા અને શત્રુંજયતીર્થ કરમોચનનું વર્ણન छे यतुर्थ प्रकाशमां ( १ ) उपा. श्री लानुयन्द्रक जने મુનિશ્રીસિદ્ધિચન્દ્રજીનું મિલન (૨) બન્નેએ સાથે મળીને બાદશાહ અકબર અને જહાંગીર દ્વાર કરાવેલા શુભ કાર્યો (૩) શ્રીસિદ્ધિચન્દ્રજીનો રાજ્યનિકાલ અને બાદશાહ જહાંગીરે માંગેલી માફીનું વર્ણન છે. પ્રસ્તુત કૃતિ મો.દ.દેસાઈના સંપાદનપૂર્વક ‘સિંઘી જૈન ગ્રન્થમાળા' દ્વારા પુસ્તકાકારે પ્રકાશિત છે. श्रेय श्रीललनाविलासरसिकः पायादपायात् स वः श्रीमन्नाभिनरेन्द्रसूनुरमरैः संसेव्यमानान्तिकः । रेजे यस्य कचावली भुजशिरोदेशे लुठन्ती किमालग्ना शैवलमञ्जरी शमसुधापाथोनिधौ मज्जतः ||१|| स श्रीवाचकभानुचन्द्रमुनिपः प्राप्तप्रतिष्ठोऽभवत्, साहिश्रीमदकब्बरं नरवरं सम्बोध्य सौभाग्यभूः । तस्माच्चार्हतशासनस्य महिमात्यर्थं यथा प्रापथे, तद्वृतान्तलवं स वर्णनिकरैरुत्कर्णमाकर्ण्यताम् ॥१२॥ इत्युपाध्याय श्रीसिद्धिचन्द्रगणिविरचिते महोपाध्याय श्री भानुचन्द्रगणि प्रभावक पुरुषचरिते महाकाव्ये...चतुर्थः प्रकाशः ॥ छ || महोपाध्याय श्री १९ श्रीभानुचन्द्रगणिशिष्यसकलपण्डित शिरोमणिपण्डित श्रीदेवचन्द्रगणिपण्डित श्रीविवेकचन्द्रगणिशिष्यमुनिगुणचन्द्रेण लिखितः ॥ આચાર્યશ્રી માનતુંગસૂરીશ્વરજી વિરચિત પ્રસિદ્ધ સ્તોત્ર 'लतामर'नी टीडा. भीमशी भाोडे प्रसिद्ध उरी छे. श्रेयः श्रिये प्रभुर्भूयात् स वो [ श्री] नाभिनन्दन: । स्वर्गवी च मदीया गौः सुरसार्थमपूषयत् ॥१॥ तेन वाचकचन्द्रेण सिद्धिचन्द्रेण तन्यते । भक्तामरस्य बालानां वृत्तिर्व्युत्पत्तिहेतवे ॥४॥ इति..... पातशाह श्री - नूरदीन - जहांगीर - प्रदत्त - 'खुष्फहम' - 'नादिरजमां' द्वितीयाभिधानमहोपाध्याय श्रीसिद्धिचन्द्रगणिविरचिता भक्तामर स्तोत्रवृत्तिः समाप्ता ॥ 'केशवमिश्र' हृत वैशेषिग्रन्थ तर्कभाषानी खा टीडा अद्यावधि અમુદ્રિત છે. અમદાવાદના વિમલગચ્છના ભંડારમાં (દેવસાનો

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91