Book Title: Mahavira ka Sarvodaya Tirth
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 29
________________ २६ __ महावीरका सर्वोदयतीर्थ स्पष्ट आज्ञाएँ भी इस धर्मशासनमें पाई जाती हैं। और इस के जैसा कि निम्न वाक्योंसे प्रकट है :१. कुतश्चित्कारणाद्यस्य कुलं सम्प्राप्त-दूपणम् । सोऽपि राजादिसम्मत्या शोधयेत्स्वं यदा कुलम् ।।४०-१६८।। तदाऽस्योपनयाहत्वं पुत्र-पौत्रादि-सन्तती । न निषिद्धं हि दीक्षा कुलेचेदस्य पूर्वजाः ।।४८-१६६।। २. स्वदेशऽनक्षरम्लेच्छान्प्रजा-बाधा-विधायिनः । कुलशुद्धि-प्रदानाद्यैः स्वसाकुर्यादुपक्रमैः ।।४२-१७६ ।। -आदिपुराणे, जिनसेनाचार्यः ३. "म्लेच्छभूमिजमनुष्याणां सकलसंयमग्रहणं कथं भवतीति नाऽशंकितव्यं । दिग्विजयकाले चक्रवर्तिना सह आर्यखण्डमागतानां म्लेच्छराजानां चक्रवादिभिः सह जातवैवाहिकसम्बन्धानां संयमप्रतिपत्तेरविरोधात । अथवा तत्कन्यकानां चक्रवादिपरिगीतानां गर्भपत्पन्नस्य मातृपक्षापेक्षया म्लेच्छ-व्यपदेशभाजः संयमसंभवात् तथाजातीयकानां दीक्षाहत्वे प्रतिधाभावात ।।" । -लब्धिमारटीका (गाथा १६३वीं) नोट-यहां म्लेच्छोंकी दीक्षा योग्यता, सकलसंयमग्रहण की पात्रता और उनके साथ वैवाहिक सम्बन्ध आदिका जो विधान किया है वह सब कसायपद्डकी 'जयधवला' टीकामें भी, जो लब्धिसारटीकासे कईसौ वर्ष पहलेकी (हवीं शताब्दीकी) रचना है, इसी क्रमसे प्राकृत और संस्कृत भाषामें दिया है। जैसाकि उसके निम्न शब्दोंसे प्रकट है:___ “जइ एवं कुदो तत्थ संजमग्गहणसंभवो त्ति णासंकणिज्जं । दिसाविजयपयट्टचकवट्टिखंधावारेण सह मज्झिमखंडमागयाणं मिलेच्छरायाणं तत्थ चक्कवाद्विश्रादीहि सह जादवेवाहियसंबंधाणंसंजमपडिवत्तीए विरोहाभावादो। अहवा तत्तत्कन्यकानां चक्रव ादिपरिणीतानां गर्भेषत्पन्ना मातृपक्षापेक्षया स्वयमकर्मभूमिजा इतीह विवक्षिताः ततो ने किंचिद्विप्रतिषिद्धं । तथाजातीयकाना दीक्षाहत्वे प्रतिषेधाभावादिति। "

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45